Declension table of ?cuṇṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativecuṇṭayiṣyantī cuṇṭayiṣyantyau cuṇṭayiṣyantyaḥ
Vocativecuṇṭayiṣyanti cuṇṭayiṣyantyau cuṇṭayiṣyantyaḥ
Accusativecuṇṭayiṣyantīm cuṇṭayiṣyantyau cuṇṭayiṣyantīḥ
Instrumentalcuṇṭayiṣyantyā cuṇṭayiṣyantībhyām cuṇṭayiṣyantībhiḥ
Dativecuṇṭayiṣyantyai cuṇṭayiṣyantībhyām cuṇṭayiṣyantībhyaḥ
Ablativecuṇṭayiṣyantyāḥ cuṇṭayiṣyantībhyām cuṇṭayiṣyantībhyaḥ
Genitivecuṇṭayiṣyantyāḥ cuṇṭayiṣyantyoḥ cuṇṭayiṣyantīnām
Locativecuṇṭayiṣyantyām cuṇṭayiṣyantyoḥ cuṇṭayiṣyantīṣu

Compound cuṇṭayiṣyanti - cuṇṭayiṣyantī -

Adverb -cuṇṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria