Conjugation tables of bhaj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhajāmi bhajāvaḥ bhajāmaḥ
Secondbhajasi bhajathaḥ bhajatha
Thirdbhajati bhajataḥ bhajanti


MiddleSingularDualPlural
Firstbhaje bhajāvahe bhajāmahe
Secondbhajase bhajethe bhajadhve
Thirdbhajate bhajete bhajante


PassiveSingularDualPlural
Firstbhajye bhajyāvahe bhajyāmahe
Secondbhajyase bhajyethe bhajyadhve
Thirdbhajyate bhajyete bhajyante


Imperfect

ActiveSingularDualPlural
Firstabhajam abhajāva abhajāma
Secondabhajaḥ abhajatam abhajata
Thirdabhajat abhajatām abhajan


MiddleSingularDualPlural
Firstabhaje abhajāvahi abhajāmahi
Secondabhajathāḥ abhajethām abhajadhvam
Thirdabhajata abhajetām abhajanta


PassiveSingularDualPlural
Firstabhajye abhajyāvahi abhajyāmahi
Secondabhajyathāḥ abhajyethām abhajyadhvam
Thirdabhajyata abhajyetām abhajyanta


Optative

ActiveSingularDualPlural
Firstbhajeyam bhajeva bhajema
Secondbhajeḥ bhajetam bhajeta
Thirdbhajet bhajetām bhajeyuḥ


MiddleSingularDualPlural
Firstbhajeya bhajevahi bhajemahi
Secondbhajethāḥ bhajeyāthām bhajedhvam
Thirdbhajeta bhajeyātām bhajeran


PassiveSingularDualPlural
Firstbhajyeya bhajyevahi bhajyemahi
Secondbhajyethāḥ bhajyeyāthām bhajyedhvam
Thirdbhajyeta bhajyeyātām bhajyeran


Imperative

ActiveSingularDualPlural
Firstbhajāni bhajāva bhajāma
Secondbhaja bhajatam bhajata
Thirdbhajatu bhajatām bhajantu


MiddleSingularDualPlural
Firstbhajai bhajāvahai bhajāmahai
Secondbhajasva bhajethām bhajadhvam
Thirdbhajatām bhajetām bhajantām


PassiveSingularDualPlural
Firstbhajyai bhajyāvahai bhajyāmahai
Secondbhajyasva bhajyethām bhajyadhvam
Thirdbhajyatām bhajyetām bhajyantām


Future

ActiveSingularDualPlural
Firstbhajiṣyāmi bhakṣyāmi bhajiṣyāvaḥ bhakṣyāvaḥ bhajiṣyāmaḥ bhakṣyāmaḥ
Secondbhajiṣyasi bhakṣyasi bhajiṣyathaḥ bhakṣyathaḥ bhajiṣyatha bhakṣyatha
Thirdbhajiṣyati bhakṣyati bhajiṣyataḥ bhakṣyataḥ bhajiṣyanti bhakṣyanti


MiddleSingularDualPlural
Firstbhajiṣye bhakṣye bhajiṣyāvahe bhakṣyāvahe bhajiṣyāmahe bhakṣyāmahe
Secondbhajiṣyase bhakṣyase bhajiṣyethe bhakṣyethe bhajiṣyadhve bhakṣyadhve
Thirdbhajiṣyate bhakṣyate bhajiṣyete bhakṣyete bhajiṣyante bhakṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhajitāsmi bhaktāsmi bhajitāsvaḥ bhaktāsvaḥ bhajitāsmaḥ bhaktāsmaḥ
Secondbhajitāsi bhaktāsi bhajitāsthaḥ bhaktāsthaḥ bhajitāstha bhaktāstha
Thirdbhajitā bhaktā bhajitārau bhaktārau bhajitāraḥ bhaktāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhāja babhaja bhejiva bhejima
Secondbhejitha babhaktha bhejathuḥ bheja
Thirdbabhāja bhejatuḥ bhejuḥ


MiddleSingularDualPlural
Firstbheje bhejivahe bhejimahe
Secondbhejiṣe bhejāthe bhejidhve
Thirdbheje bhejāte bhejire


Benedictive

ActiveSingularDualPlural
Firstbhajyāsam bhajyāsva bhajyāsma
Secondbhajyāḥ bhajyāstam bhajyāsta
Thirdbhajyāt bhajyāstām bhajyāsuḥ

Participles

Past Passive Participle
bhakta m. n. bhaktā f.

Past Active Participle
bhaktavat m. n. bhaktavatī f.

Present Active Participle
bhajat m. n. bhajantī f.

Present Middle Participle
bhajamāna m. n. bhajamānā f.

Present Passive Participle
bhajyamāna m. n. bhajyamānā f.

Future Active Participle
bhakṣyat m. n. bhakṣyantī f.

Future Active Participle
bhajiṣyat m. n. bhajiṣyantī f.

Future Middle Participle
bhajiṣyamāṇa m. n. bhajiṣyamāṇā f.

Future Middle Participle
bhakṣyamāṇa m. n. bhakṣyamāṇā f.

Future Passive Participle
bhaktavya m. n. bhaktavyā f.

Future Passive Participle
bhajitavya m. n. bhajitavyā f.

Future Passive Participle
bhāgya m. n. bhāgyā f.

Future Passive Participle
bhajanīya m. n. bhajanīyā f.

Perfect Active Participle
bhejivas m. n. bhejuṣī f.

Perfect Middle Participle
bhejāna m. n. bhejānā f.

Indeclinable forms

Infinitive
bhajitum

Infinitive
bhaktum

Absolutive
bhaktvā

Absolutive
-bhajya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbhājayāmi bhājayāvaḥ bhājayāmaḥ
Secondbhājayasi bhājayathaḥ bhājayatha
Thirdbhājayati bhājayataḥ bhājayanti


MiddleSingularDualPlural
Firstbhājaye bhājayāvahe bhājayāmahe
Secondbhājayase bhājayethe bhājayadhve
Thirdbhājayate bhājayete bhājayante


PassiveSingularDualPlural
Firstbhājye bhājyāvahe bhājyāmahe
Secondbhājyase bhājyethe bhājyadhve
Thirdbhājyate bhājyete bhājyante


Imperfect

ActiveSingularDualPlural
Firstabhājayam abhājayāva abhājayāma
Secondabhājayaḥ abhājayatam abhājayata
Thirdabhājayat abhājayatām abhājayan


MiddleSingularDualPlural
Firstabhājaye abhājayāvahi abhājayāmahi
Secondabhājayathāḥ abhājayethām abhājayadhvam
Thirdabhājayata abhājayetām abhājayanta


PassiveSingularDualPlural
Firstabhājye abhājyāvahi abhājyāmahi
Secondabhājyathāḥ abhājyethām abhājyadhvam
Thirdabhājyata abhājyetām abhājyanta


Optative

ActiveSingularDualPlural
Firstbhājayeyam bhājayeva bhājayema
Secondbhājayeḥ bhājayetam bhājayeta
Thirdbhājayet bhājayetām bhājayeyuḥ


MiddleSingularDualPlural
Firstbhājayeya bhājayevahi bhājayemahi
Secondbhājayethāḥ bhājayeyāthām bhājayedhvam
Thirdbhājayeta bhājayeyātām bhājayeran


PassiveSingularDualPlural
Firstbhājyeya bhājyevahi bhājyemahi
Secondbhājyethāḥ bhājyeyāthām bhājyedhvam
Thirdbhājyeta bhājyeyātām bhājyeran


Imperative

ActiveSingularDualPlural
Firstbhājayāni bhājayāva bhājayāma
Secondbhājaya bhājayatam bhājayata
Thirdbhājayatu bhājayatām bhājayantu


MiddleSingularDualPlural
Firstbhājayai bhājayāvahai bhājayāmahai
Secondbhājayasva bhājayethām bhājayadhvam
Thirdbhājayatām bhājayetām bhājayantām


PassiveSingularDualPlural
Firstbhājyai bhājyāvahai bhājyāmahai
Secondbhājyasva bhājyethām bhājyadhvam
Thirdbhājyatām bhājyetām bhājyantām


Future

ActiveSingularDualPlural
Firstbhājayiṣyāmi bhājayiṣyāvaḥ bhājayiṣyāmaḥ
Secondbhājayiṣyasi bhājayiṣyathaḥ bhājayiṣyatha
Thirdbhājayiṣyati bhājayiṣyataḥ bhājayiṣyanti


MiddleSingularDualPlural
Firstbhājayiṣye bhājayiṣyāvahe bhājayiṣyāmahe
Secondbhājayiṣyase bhājayiṣyethe bhājayiṣyadhve
Thirdbhājayiṣyate bhājayiṣyete bhājayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhājayitāsmi bhājayitāsvaḥ bhājayitāsmaḥ
Secondbhājayitāsi bhājayitāsthaḥ bhājayitāstha
Thirdbhājayitā bhājayitārau bhājayitāraḥ

Participles

Past Passive Participle
bhājita m. n. bhājitā f.

Past Active Participle
bhājitavat m. n. bhājitavatī f.

Present Active Participle
bhājayat m. n. bhājayantī f.

Present Middle Participle
bhājayamāna m. n. bhājayamānā f.

Present Passive Participle
bhājyamāna m. n. bhājyamānā f.

Future Active Participle
bhājayiṣyat m. n. bhājayiṣyantī f.

Future Middle Participle
bhājayiṣyamāṇa m. n. bhājayiṣyamāṇā f.

Future Passive Participle
bhājya m. n. bhājyā f.

Future Passive Participle
bhājanīya m. n. bhājanīyā f.

Future Passive Participle
bhājayitavya m. n. bhājayitavyā f.

Indeclinable forms

Infinitive
bhājayitum

Absolutive
bhājayitvā

Absolutive
-bhājya

Periphrastic Perfect
bhājayām

Desiderative Conjugation

Present

MiddleSingularDualPlural
Firstbhikṣe bhikṣāvahe bhikṣāmahe
Secondbhikṣase bhikṣethe bhikṣadhve
Thirdbhikṣate bhikṣete bhikṣante


PassiveSingularDualPlural
Firstbhikṣye bhikṣyāvahe bhikṣyāmahe
Secondbhikṣyase bhikṣyethe bhikṣyadhve
Thirdbhikṣyate bhikṣyete bhikṣyante


Imperfect

MiddleSingularDualPlural
Firstabhikṣe abhikṣāvahi abhikṣāmahi
Secondabhikṣathāḥ abhikṣethām abhikṣadhvam
Thirdabhikṣata abhikṣetām abhikṣanta


PassiveSingularDualPlural
Firstabhikṣye abhikṣyāvahi abhikṣyāmahi
Secondabhikṣyathāḥ abhikṣyethām abhikṣyadhvam
Thirdabhikṣyata abhikṣyetām abhikṣyanta


Optative

MiddleSingularDualPlural
Firstbhikṣeya bhikṣevahi bhikṣemahi
Secondbhikṣethāḥ bhikṣeyāthām bhikṣedhvam
Thirdbhikṣeta bhikṣeyātām bhikṣeran


PassiveSingularDualPlural
Firstbhikṣyeya bhikṣyevahi bhikṣyemahi
Secondbhikṣyethāḥ bhikṣyeyāthām bhikṣyedhvam
Thirdbhikṣyeta bhikṣyeyātām bhikṣyeran


Imperative

MiddleSingularDualPlural
Firstbhikṣai bhikṣāvahai bhikṣāmahai
Secondbhikṣasva bhikṣethām bhikṣadhvam
Thirdbhikṣatām bhikṣetām bhikṣantām


PassiveSingularDualPlural
Firstbhikṣyai bhikṣyāvahai bhikṣyāmahai
Secondbhikṣyasva bhikṣyethām bhikṣyadhvam
Thirdbhikṣyatām bhikṣyetām bhikṣyantām


Future

MiddleSingularDualPlural
Firstbhikṣye bhikṣyāvahe bhikṣyāmahe
Secondbhikṣyase bhikṣyethe bhikṣyadhve
Thirdbhikṣyate bhikṣyete bhikṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhikṣitāsmi bhikṣitāsvaḥ bhikṣitāsmaḥ
Secondbhikṣitāsi bhikṣitāsthaḥ bhikṣitāstha
Thirdbhikṣitā bhikṣitārau bhikṣitāraḥ


Perfect

MiddleSingularDualPlural
Firstbibhikṣe bibhikṣivahe bibhikṣimahe
Secondbibhikṣiṣe bibhikṣāthe bibhikṣidhve
Thirdbibhikṣe bibhikṣāte bibhikṣire

Participles

Past Passive Participle
bhikṣita m. n. bhikṣitā f.

Past Active Participle
bhikṣitavat m. n. bhikṣitavatī f.

Present Middle Participle
bhikṣamāṇa m. n. bhikṣamāṇā f.

Present Passive Participle
bhikṣyamāṇa m. n. bhikṣyamāṇā f.

Future Passive Participle
bhikṣaṇīya m. n. bhikṣaṇīyā f.

Future Passive Participle
bhikṣya m. n. bhikṣyā f.

Future Passive Participle
bhikṣitavya m. n. bhikṣitavyā f.

Perfect Middle Participle
bibhikṣāṇa m. n. bibhikṣāṇā f.

Indeclinable forms

Infinitive
bhikṣitum

Absolutive
bhikṣitvā

Absolutive
-bhikṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria