Declension table of ?bhejivas

Deva

MasculineSingularDualPlural
Nominativebhejivān bhejivāṃsau bhejivāṃsaḥ
Vocativebhejivan bhejivāṃsau bhejivāṃsaḥ
Accusativebhejivāṃsam bhejivāṃsau bhejuṣaḥ
Instrumentalbhejuṣā bhejivadbhyām bhejivadbhiḥ
Dativebhejuṣe bhejivadbhyām bhejivadbhyaḥ
Ablativebhejuṣaḥ bhejivadbhyām bhejivadbhyaḥ
Genitivebhejuṣaḥ bhejuṣoḥ bhejuṣām
Locativebhejuṣi bhejuṣoḥ bhejivatsu

Compound bhejivat -

Adverb -bhejivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria