तिङन्तावली भज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभजति भजतः भजन्ति
मध्यमभजसि भजथः भजथ
उत्तमभजामि भजावः भजामः


आत्मनेपदेएकद्विबहु
प्रथमभजते भजेते भजन्ते
मध्यमभजसे भजेथे भजध्वे
उत्तमभजे भजावहे भजामहे


कर्मणिएकद्विबहु
प्रथमभज्यते भज्येते भज्यन्ते
मध्यमभज्यसे भज्येथे भज्यध्वे
उत्तमभज्ये भज्यावहे भज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभजत् अभजताम् अभजन्
मध्यमअभजः अभजतम् अभजत
उत्तमअभजम् अभजाव अभजाम


आत्मनेपदेएकद्विबहु
प्रथमअभजत अभजेताम् अभजन्त
मध्यमअभजथाः अभजेथाम् अभजध्वम्
उत्तमअभजे अभजावहि अभजामहि


कर्मणिएकद्विबहु
प्रथमअभज्यत अभज्येताम् अभज्यन्त
मध्यमअभज्यथाः अभज्येथाम् अभज्यध्वम्
उत्तमअभज्ये अभज्यावहि अभज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभजेत् भजेताम् भजेयुः
मध्यमभजेः भजेतम् भजेत
उत्तमभजेयम् भजेव भजेम


आत्मनेपदेएकद्विबहु
प्रथमभजेत भजेयाताम् भजेरन्
मध्यमभजेथाः भजेयाथाम् भजेध्वम्
उत्तमभजेय भजेवहि भजेमहि


कर्मणिएकद्विबहु
प्रथमभज्येत भज्येयाताम् भज्येरन्
मध्यमभज्येथाः भज्येयाथाम् भज्येध्वम्
उत्तमभज्येय भज्येवहि भज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभजतु भजताम् भजन्तु
मध्यमभज भजतम् भजत
उत्तमभजानि भजाव भजाम


आत्मनेपदेएकद्विबहु
प्रथमभजताम् भजेताम् भजन्ताम्
मध्यमभजस्व भजेथाम् भजध्वम्
उत्तमभजै भजावहै भजामहै


कर्मणिएकद्विबहु
प्रथमभज्यताम् भज्येताम् भज्यन्ताम्
मध्यमभज्यस्व भज्येथाम् भज्यध्वम्
उत्तमभज्यै भज्यावहै भज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभजिष्यति भक्ष्यति भजिष्यतः भक्ष्यतः भजिष्यन्ति भक्ष्यन्ति
मध्यमभजिष्यसि भक्ष्यसि भजिष्यथः भक्ष्यथः भजिष्यथ भक्ष्यथ
उत्तमभजिष्यामि भक्ष्यामि भजिष्यावः भक्ष्यावः भजिष्यामः भक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभजिष्यते भक्ष्यते भजिष्येते भक्ष्येते भजिष्यन्ते भक्ष्यन्ते
मध्यमभजिष्यसे भक्ष्यसे भजिष्येथे भक्ष्येथे भजिष्यध्वे भक्ष्यध्वे
उत्तमभजिष्ये भक्ष्ये भजिष्यावहे भक्ष्यावहे भजिष्यामहे भक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभजिता भक्ता भजितारौ भक्तारौ भजितारः भक्तारः
मध्यमभजितासि भक्तासि भजितास्थः भक्तास्थः भजितास्थ भक्तास्थ
उत्तमभजितास्मि भक्तास्मि भजितास्वः भक्तास्वः भजितास्मः भक्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभाज भेजतुः भेजुः
मध्यमभेजिथ बभक्थ भेजथुः भेज
उत्तमबभाज बभज भेजिव भेजिम


आत्मनेपदेएकद्विबहु
प्रथमभेजे भेजाते भेजिरे
मध्यमभेजिषे भेजाथे भेजिध्वे
उत्तमभेजे भेजिवहे भेजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभज्यात् भज्यास्ताम् भज्यासुः
मध्यमभज्याः भज्यास्तम् भज्यास्त
उत्तमभज्यासम् भज्यास्व भज्यास्म

कृदन्त

क्त
भक्त m. n. भक्ता f.

क्तवतु
भक्तवत् m. n. भक्तवती f.

शतृ
भजत् m. n. भजन्ती f.

शानच्
भजमान m. n. भजमाना f.

शानच् कर्मणि
भज्यमान m. n. भज्यमाना f.

लुडादेश पर
भक्ष्यत् m. n. भक्ष्यन्ती f.

लुडादेश पर
भजिष्यत् m. n. भजिष्यन्ती f.

लुडादेश आत्म
भजिष्यमाण m. n. भजिष्यमाणा f.

लुडादेश आत्म
भक्ष्यमाण m. n. भक्ष्यमाणा f.

तव्य
भक्तव्य m. n. भक्तव्या f.

तव्य
भजितव्य m. n. भजितव्या f.

यत्
भाग्य m. n. भाग्या f.

अनीयर्
भजनीय m. n. भजनीया f.

लिडादेश पर
भेजिवस् m. n. भेजुषी f.

लिडादेश आत्म
भेजान m. n. भेजाना f.

अव्यय

तुमुन्
भजितुम्

तुमुन्
भक्तुम्

क्त्वा
भक्त्वा

ल्यप्
॰भज्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमभाजयति भाजयतः भाजयन्ति
मध्यमभाजयसि भाजयथः भाजयथ
उत्तमभाजयामि भाजयावः भाजयामः


आत्मनेपदेएकद्विबहु
प्रथमभाजयते भाजयेते भाजयन्ते
मध्यमभाजयसे भाजयेथे भाजयध्वे
उत्तमभाजये भाजयावहे भाजयामहे


कर्मणिएकद्विबहु
प्रथमभाज्यते भाज्येते भाज्यन्ते
मध्यमभाज्यसे भाज्येथे भाज्यध्वे
उत्तमभाज्ये भाज्यावहे भाज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभाजयत् अभाजयताम् अभाजयन्
मध्यमअभाजयः अभाजयतम् अभाजयत
उत्तमअभाजयम् अभाजयाव अभाजयाम


आत्मनेपदेएकद्विबहु
प्रथमअभाजयत अभाजयेताम् अभाजयन्त
मध्यमअभाजयथाः अभाजयेथाम् अभाजयध्वम्
उत्तमअभाजये अभाजयावहि अभाजयामहि


कर्मणिएकद्विबहु
प्रथमअभाज्यत अभाज्येताम् अभाज्यन्त
मध्यमअभाज्यथाः अभाज्येथाम् अभाज्यध्वम्
उत्तमअभाज्ये अभाज्यावहि अभाज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभाजयेत् भाजयेताम् भाजयेयुः
मध्यमभाजयेः भाजयेतम् भाजयेत
उत्तमभाजयेयम् भाजयेव भाजयेम


आत्मनेपदेएकद्विबहु
प्रथमभाजयेत भाजयेयाताम् भाजयेरन्
मध्यमभाजयेथाः भाजयेयाथाम् भाजयेध्वम्
उत्तमभाजयेय भाजयेवहि भाजयेमहि


कर्मणिएकद्विबहु
प्रथमभाज्येत भाज्येयाताम् भाज्येरन्
मध्यमभाज्येथाः भाज्येयाथाम् भाज्येध्वम्
उत्तमभाज्येय भाज्येवहि भाज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभाजयतु भाजयताम् भाजयन्तु
मध्यमभाजय भाजयतम् भाजयत
उत्तमभाजयानि भाजयाव भाजयाम


आत्मनेपदेएकद्विबहु
प्रथमभाजयताम् भाजयेताम् भाजयन्ताम्
मध्यमभाजयस्व भाजयेथाम् भाजयध्वम्
उत्तमभाजयै भाजयावहै भाजयामहै


कर्मणिएकद्विबहु
प्रथमभाज्यताम् भाज्येताम् भाज्यन्ताम्
मध्यमभाज्यस्व भाज्येथाम् भाज्यध्वम्
उत्तमभाज्यै भाज्यावहै भाज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभाजयिष्यति भाजयिष्यतः भाजयिष्यन्ति
मध्यमभाजयिष्यसि भाजयिष्यथः भाजयिष्यथ
उत्तमभाजयिष्यामि भाजयिष्यावः भाजयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभाजयिष्यते भाजयिष्येते भाजयिष्यन्ते
मध्यमभाजयिष्यसे भाजयिष्येथे भाजयिष्यध्वे
उत्तमभाजयिष्ये भाजयिष्यावहे भाजयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभाजयिता भाजयितारौ भाजयितारः
मध्यमभाजयितासि भाजयितास्थः भाजयितास्थ
उत्तमभाजयितास्मि भाजयितास्वः भाजयितास्मः

कृदन्त

क्त
भाजित m. n. भाजिता f.

क्तवतु
भाजितवत् m. n. भाजितवती f.

शतृ
भाजयत् m. n. भाजयन्ती f.

शानच्
भाजयमान m. n. भाजयमाना f.

शानच् कर्मणि
भाज्यमान m. n. भाज्यमाना f.

लुडादेश पर
भाजयिष्यत् m. n. भाजयिष्यन्ती f.

लुडादेश आत्म
भाजयिष्यमाण m. n. भाजयिष्यमाणा f.

यत्
भाज्य m. n. भाज्या f.

अनीयर्
भाजनीय m. n. भाजनीया f.

तव्य
भाजयितव्य m. n. भाजयितव्या f.

अव्यय

तुमुन्
भाजयितुम्

क्त्वा
भाजयित्वा

ल्यप्
॰भाज्य

लिट्
भाजयाम्

सन्

लट्

आत्मनेपदेएकद्विबहु
प्रथमभिक्षते भिक्षेते भिक्षन्ते
मध्यमभिक्षसे भिक्षेथे भिक्षध्वे
उत्तमभिक्षे भिक्षावहे भिक्षामहे


कर्मणिएकद्विबहु
प्रथमभिक्ष्यते भिक्ष्येते भिक्ष्यन्ते
मध्यमभिक्ष्यसे भिक्ष्येथे भिक्ष्यध्वे
उत्तमभिक्ष्ये भिक्ष्यावहे भिक्ष्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअभिक्षत अभिक्षेताम् अभिक्षन्त
मध्यमअभिक्षथाः अभिक्षेथाम् अभिक्षध्वम्
उत्तमअभिक्षे अभिक्षावहि अभिक्षामहि


कर्मणिएकद्विबहु
प्रथमअभिक्ष्यत अभिक्ष्येताम् अभिक्ष्यन्त
मध्यमअभिक्ष्यथाः अभिक्ष्येथाम् अभिक्ष्यध्वम्
उत्तमअभिक्ष्ये अभिक्ष्यावहि अभिक्ष्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमभिक्षेत भिक्षेयाताम् भिक्षेरन्
मध्यमभिक्षेथाः भिक्षेयाथाम् भिक्षेध्वम्
उत्तमभिक्षेय भिक्षेवहि भिक्षेमहि


कर्मणिएकद्विबहु
प्रथमभिक्ष्येत भिक्ष्येयाताम् भिक्ष्येरन्
मध्यमभिक्ष्येथाः भिक्ष्येयाथाम् भिक्ष्येध्वम्
उत्तमभिक्ष्येय भिक्ष्येवहि भिक्ष्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमभिक्षताम् भिक्षेताम् भिक्षन्ताम्
मध्यमभिक्षस्व भिक्षेथाम् भिक्षध्वम्
उत्तमभिक्षै भिक्षावहै भिक्षामहै


कर्मणिएकद्विबहु
प्रथमभिक्ष्यताम् भिक्ष्येताम् भिक्ष्यन्ताम्
मध्यमभिक्ष्यस्व भिक्ष्येथाम् भिक्ष्यध्वम्
उत्तमभिक्ष्यै भिक्ष्यावहै भिक्ष्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमभिक्ष्यते भिक्ष्येते भिक्ष्यन्ते
मध्यमभिक्ष्यसे भिक्ष्येथे भिक्ष्यध्वे
उत्तमभिक्ष्ये भिक्ष्यावहे भिक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभिक्षिता भिक्षितारौ भिक्षितारः
मध्यमभिक्षितासि भिक्षितास्थः भिक्षितास्थ
उत्तमभिक्षितास्मि भिक्षितास्वः भिक्षितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमबिभिक्षे बिभिक्षाते बिभिक्षिरे
मध्यमबिभिक्षिषे बिभिक्षाथे बिभिक्षिध्वे
उत्तमबिभिक्षे बिभिक्षिवहे बिभिक्षिमहे

कृदन्त

क्त
भिक्षित m. n. भिक्षिता f.

क्तवतु
भिक्षितवत् m. n. भिक्षितवती f.

शानच्
भिक्षमाण m. n. भिक्षमाणा f.

शानच् कर्मणि
भिक्ष्यमाण m. n. भिक्ष्यमाणा f.

अनीयर्
भिक्षणीय m. n. भिक्षणीया f.

यत्
भिक्ष्य m. n. भिक्ष्या f.

तव्य
भिक्षितव्य m. n. भिक्षितव्या f.

लिडादेश आत्म
बिभिक्षाण m. n. बिभिक्षाणा f.

अव्यय

तुमुन्
भिक्षितुम्

क्त्वा
भिक्षित्वा

ल्यप्
॰भिक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria