Declension table of ?bhājanīya

Deva

MasculineSingularDualPlural
Nominativebhājanīyaḥ bhājanīyau bhājanīyāḥ
Vocativebhājanīya bhājanīyau bhājanīyāḥ
Accusativebhājanīyam bhājanīyau bhājanīyān
Instrumentalbhājanīyena bhājanīyābhyām bhājanīyaiḥ bhājanīyebhiḥ
Dativebhājanīyāya bhājanīyābhyām bhājanīyebhyaḥ
Ablativebhājanīyāt bhājanīyābhyām bhājanīyebhyaḥ
Genitivebhājanīyasya bhājanīyayoḥ bhājanīyānām
Locativebhājanīye bhājanīyayoḥ bhājanīyeṣu

Compound bhājanīya -

Adverb -bhājanīyam -bhājanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria