Declension table of ?bhājitavatī

Deva

FeminineSingularDualPlural
Nominativebhājitavatī bhājitavatyau bhājitavatyaḥ
Vocativebhājitavati bhājitavatyau bhājitavatyaḥ
Accusativebhājitavatīm bhājitavatyau bhājitavatīḥ
Instrumentalbhājitavatyā bhājitavatībhyām bhājitavatībhiḥ
Dativebhājitavatyai bhājitavatībhyām bhājitavatībhyaḥ
Ablativebhājitavatyāḥ bhājitavatībhyām bhājitavatībhyaḥ
Genitivebhājitavatyāḥ bhājitavatyoḥ bhājitavatīnām
Locativebhājitavatyām bhājitavatyoḥ bhājitavatīṣu

Compound bhājitavati - bhājitavatī -

Adverb -bhājitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria