Declension table of ?bhājanīya

Deva

NeuterSingularDualPlural
Nominativebhājanīyam bhājanīye bhājanīyāni
Vocativebhājanīya bhājanīye bhājanīyāni
Accusativebhājanīyam bhājanīye bhājanīyāni
Instrumentalbhājanīyena bhājanīyābhyām bhājanīyaiḥ
Dativebhājanīyāya bhājanīyābhyām bhājanīyebhyaḥ
Ablativebhājanīyāt bhājanīyābhyām bhājanīyebhyaḥ
Genitivebhājanīyasya bhājanīyayoḥ bhājanīyānām
Locativebhājanīye bhājanīyayoḥ bhājanīyeṣu

Compound bhājanīya -

Adverb -bhājanīyam -bhājanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria