Conjugation tables of ?ṛch

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstṛchāmi ṛchāvaḥ ṛchāmaḥ
Secondṛchasi ṛchathaḥ ṛchatha
Thirdṛchati ṛchataḥ ṛchanti


MiddleSingularDualPlural
Firstṛche ṛchāvahe ṛchāmahe
Secondṛchase ṛchethe ṛchadhve
Thirdṛchate ṛchete ṛchante


PassiveSingularDualPlural
Firstṛchye ṛchyāvahe ṛchyāmahe
Secondṛchyase ṛchyethe ṛchyadhve
Thirdṛchyate ṛchyete ṛchyante


Imperfect

ActiveSingularDualPlural
Firstārcham ārchāva ārchāma
Secondārchaḥ ārchatam ārchata
Thirdārchat ārchatām ārchan


MiddleSingularDualPlural
Firstārche ārchāvahi ārchāmahi
Secondārchathāḥ ārchethām ārchadhvam
Thirdārchata ārchetām ārchanta


PassiveSingularDualPlural
Firstārchye ārchyāvahi ārchyāmahi
Secondārchyathāḥ ārchyethām ārchyadhvam
Thirdārchyata ārchyetām ārchyanta


Optative

ActiveSingularDualPlural
Firstṛcheyam ṛcheva ṛchema
Secondṛcheḥ ṛchetam ṛcheta
Thirdṛchet ṛchetām ṛcheyuḥ


MiddleSingularDualPlural
Firstṛcheya ṛchevahi ṛchemahi
Secondṛchethāḥ ṛcheyāthām ṛchedhvam
Thirdṛcheta ṛcheyātām ṛcheran


PassiveSingularDualPlural
Firstṛchyeya ṛchyevahi ṛchyemahi
Secondṛchyethāḥ ṛchyeyāthām ṛchyedhvam
Thirdṛchyeta ṛchyeyātām ṛchyeran


Imperative

ActiveSingularDualPlural
Firstṛchāni ṛchāva ṛchāma
Secondṛcha ṛchatam ṛchata
Thirdṛchatu ṛchatām ṛchantu


MiddleSingularDualPlural
Firstṛchai ṛchāvahai ṛchāmahai
Secondṛchasva ṛchethām ṛchadhvam
Thirdṛchatām ṛchetām ṛchantām


PassiveSingularDualPlural
Firstṛchyai ṛchyāvahai ṛchyāmahai
Secondṛchyasva ṛchyethām ṛchyadhvam
Thirdṛchyatām ṛchyetām ṛchyantām


Future

ActiveSingularDualPlural
Firstarchiṣyāmi archiṣyāvaḥ archiṣyāmaḥ
Secondarchiṣyasi archiṣyathaḥ archiṣyatha
Thirdarchiṣyati archiṣyataḥ archiṣyanti


MiddleSingularDualPlural
Firstarchiṣye archiṣyāvahe archiṣyāmahe
Secondarchiṣyase archiṣyethe archiṣyadhve
Thirdarchiṣyate archiṣyete archiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstarchitāsmi architāsvaḥ architāsmaḥ
Secondarchitāsi architāsthaḥ architāstha
Thirdarchitā architārau architāraḥ


Perfect

ActiveSingularDualPlural
Firstarcha ṛchiva ṛchima
Secondarchitha ṛchathuḥ ṛcha
Thirdarcha ṛchatuḥ ṛchuḥ


MiddleSingularDualPlural
Firstṛche ṛchivahe ṛchimahe
Secondṛchiṣe ṛchāthe ṛchidhve
Thirdṛche ṛchāte ṛchire


Benedictive

ActiveSingularDualPlural
Firstṛchyāsam ṛchyāsva ṛchyāsma
Secondṛchyāḥ ṛchyāstam ṛchyāsta
Thirdṛchyāt ṛchyāstām ṛchyāsuḥ

Participles

Past Passive Participle
ṛṣṭa m. n. ṛṣṭā f.

Past Active Participle
ṛṣṭavat m. n. ṛṣṭavatī f.

Present Active Participle
ṛchat m. n. ṛchantī f.

Present Middle Participle
ṛchamāna m. n. ṛchamānā f.

Present Passive Participle
ṛchyamāna m. n. ṛchyamānā f.

Future Active Participle
archiṣyat m. n. archiṣyantī f.

Future Middle Participle
archiṣyamāṇa m. n. archiṣyamāṇā f.

Future Passive Participle
architavya m. n. architavyā f.

Future Passive Participle
ṛchya m. n. ṛchyā f.

Future Passive Participle
archanīya m. n. archanīyā f.

Perfect Active Participle
ṛchivas m. n. ṛchuṣī f.

Perfect Middle Participle
ṛchāna m. n. ṛchānā f.

Indeclinable forms

Infinitive
architum

Absolutive
ṛṣṭvā

Absolutive
-ṛchya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria