Declension table of ?ṛchivas

Deva

NeuterSingularDualPlural
Nominativeṛchivat ṛchuṣī ṛchivāṃsi
Vocativeṛchivat ṛchuṣī ṛchivāṃsi
Accusativeṛchivat ṛchuṣī ṛchivāṃsi
Instrumentalṛchuṣā ṛchivadbhyām ṛchivadbhiḥ
Dativeṛchuṣe ṛchivadbhyām ṛchivadbhyaḥ
Ablativeṛchuṣaḥ ṛchivadbhyām ṛchivadbhyaḥ
Genitiveṛchuṣaḥ ṛchuṣoḥ ṛchuṣām
Locativeṛchuṣi ṛchuṣoḥ ṛchivatsu

Compound ṛchivat -

Adverb -ṛchivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria