Declension table of ?ṛchuṣī

Deva

FeminineSingularDualPlural
Nominativeṛchuṣī ṛchuṣyau ṛchuṣyaḥ
Vocativeṛchuṣi ṛchuṣyau ṛchuṣyaḥ
Accusativeṛchuṣīm ṛchuṣyau ṛchuṣīḥ
Instrumentalṛchuṣyā ṛchuṣībhyām ṛchuṣībhiḥ
Dativeṛchuṣyai ṛchuṣībhyām ṛchuṣībhyaḥ
Ablativeṛchuṣyāḥ ṛchuṣībhyām ṛchuṣībhyaḥ
Genitiveṛchuṣyāḥ ṛchuṣyoḥ ṛchuṣīṇām
Locativeṛchuṣyām ṛchuṣyoḥ ṛchuṣīṣu

Compound ṛchuṣi - ṛchuṣī -

Adverb -ṛchuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria