तिङन्तावली ?ऋछ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमऋछति ऋछतः ऋछन्ति
मध्यमऋछसि ऋछथः ऋछथ
उत्तमऋछामि ऋछावः ऋछामः


आत्मनेपदेएकद्विबहु
प्रथमऋछते ऋछेते ऋछन्ते
मध्यमऋछसे ऋछेथे ऋछध्वे
उत्तमऋछे ऋछावहे ऋछामहे


कर्मणिएकद्विबहु
प्रथमऋछ्यते ऋछ्येते ऋछ्यन्ते
मध्यमऋछ्यसे ऋछ्येथे ऋछ्यध्वे
उत्तमऋछ्ये ऋछ्यावहे ऋछ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्छत् आर्छताम् आर्छन्
मध्यमआर्छः आर्छतम् आर्छत
उत्तमआर्छम् आर्छाव आर्छाम


आत्मनेपदेएकद्विबहु
प्रथमआर्छत आर्छेताम् आर्छन्त
मध्यमआर्छथाः आर्छेथाम् आर्छध्वम्
उत्तमआर्छे आर्छावहि आर्छामहि


कर्मणिएकद्विबहु
प्रथमआर्छ्यत आर्छ्येताम् आर्छ्यन्त
मध्यमआर्छ्यथाः आर्छ्येथाम् आर्छ्यध्वम्
उत्तमआर्छ्ये आर्छ्यावहि आर्छ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमऋछेत् ऋछेताम् ऋछेयुः
मध्यमऋछेः ऋछेतम् ऋछेत
उत्तमऋछेयम् ऋछेव ऋछेम


आत्मनेपदेएकद्विबहु
प्रथमऋछेत ऋछेयाताम् ऋछेरन्
मध्यमऋछेथाः ऋछेयाथाम् ऋछेध्वम्
उत्तमऋछेय ऋछेवहि ऋछेमहि


कर्मणिएकद्विबहु
प्रथमऋछ्येत ऋछ्येयाताम् ऋछ्येरन्
मध्यमऋछ्येथाः ऋछ्येयाथाम् ऋछ्येध्वम्
उत्तमऋछ्येय ऋछ्येवहि ऋछ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमऋछतु ऋछताम् ऋछन्तु
मध्यमऋछ ऋछतम् ऋछत
उत्तमऋछानि ऋछाव ऋछाम


आत्मनेपदेएकद्विबहु
प्रथमऋछताम् ऋछेताम् ऋछन्ताम्
मध्यमऋछस्व ऋछेथाम् ऋछध्वम्
उत्तमऋछै ऋछावहै ऋछामहै


कर्मणिएकद्विबहु
प्रथमऋछ्यताम् ऋछ्येताम् ऋछ्यन्ताम्
मध्यमऋछ्यस्व ऋछ्येथाम् ऋछ्यध्वम्
उत्तमऋछ्यै ऋछ्यावहै ऋछ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअर्छिष्यति अर्छिष्यतः अर्छिष्यन्ति
मध्यमअर्छिष्यसि अर्छिष्यथः अर्छिष्यथ
उत्तमअर्छिष्यामि अर्छिष्यावः अर्छिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअर्छिष्यते अर्छिष्येते अर्छिष्यन्ते
मध्यमअर्छिष्यसे अर्छिष्येथे अर्छिष्यध्वे
उत्तमअर्छिष्ये अर्छिष्यावहे अर्छिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्छिता अर्छितारौ अर्छितारः
मध्यमअर्छितासि अर्छितास्थः अर्छितास्थ
उत्तमअर्छितास्मि अर्छितास्वः अर्छितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअर्छ ऋछतुः ऋछुः
मध्यमअर्छिथ ऋछथुः ऋछ
उत्तमअर्छ ऋछिव ऋछिम


आत्मनेपदेएकद्विबहु
प्रथमऋछे ऋछाते ऋछिरे
मध्यमऋछिषे ऋछाथे ऋछिध्वे
उत्तमऋछे ऋछिवहे ऋछिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमऋछ्यात् ऋछ्यास्ताम् ऋछ्यासुः
मध्यमऋछ्याः ऋछ्यास्तम् ऋछ्यास्त
उत्तमऋछ्यासम् ऋछ्यास्व ऋछ्यास्म

कृदन्त

क्त
ऋष्ट m. n. ऋष्टा f.

क्तवतु
ऋष्टवत् m. n. ऋष्टवती f.

शतृ
ऋछत् m. n. ऋछन्ती f.

शानच्
ऋछमान m. n. ऋछमाना f.

शानच् कर्मणि
ऋछ्यमान m. n. ऋछ्यमाना f.

लुडादेश पर
अर्छिष्यत् m. n. अर्छिष्यन्ती f.

लुडादेश आत्म
अर्छिष्यमाण m. n. अर्छिष्यमाणा f.

तव्य
अर्छितव्य m. n. अर्छितव्या f.

यत्
ऋछ्य m. n. ऋछ्या f.

अनीयर्
अर्छनीय m. n. अर्छनीया f.

लिडादेश पर
ऋछिवस् m. n. ऋछुषी f.

लिडादेश आत्म
ऋछान m. n. ऋछाना f.

अव्यय

तुमुन्
अर्छितुम्

क्त्वा
ऋष्ट्वा

ल्यप्
॰ऋछ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria