Declension table of ?archiṣyat

Deva

MasculineSingularDualPlural
Nominativearchiṣyan archiṣyantau archiṣyantaḥ
Vocativearchiṣyan archiṣyantau archiṣyantaḥ
Accusativearchiṣyantam archiṣyantau archiṣyataḥ
Instrumentalarchiṣyatā archiṣyadbhyām archiṣyadbhiḥ
Dativearchiṣyate archiṣyadbhyām archiṣyadbhyaḥ
Ablativearchiṣyataḥ archiṣyadbhyām archiṣyadbhyaḥ
Genitivearchiṣyataḥ archiṣyatoḥ archiṣyatām
Locativearchiṣyati archiṣyatoḥ archiṣyatsu

Compound archiṣyat -

Adverb -archiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria