Declension table of ?ṛchat

Deva

MasculineSingularDualPlural
Nominativeṛchan ṛchantau ṛchantaḥ
Vocativeṛchan ṛchantau ṛchantaḥ
Accusativeṛchantam ṛchantau ṛchataḥ
Instrumentalṛchatā ṛchadbhyām ṛchadbhiḥ
Dativeṛchate ṛchadbhyām ṛchadbhyaḥ
Ablativeṛchataḥ ṛchadbhyām ṛchadbhyaḥ
Genitiveṛchataḥ ṛchatoḥ ṛchatām
Locativeṛchati ṛchatoḥ ṛchatsu

Compound ṛchat -

Adverb -ṛchantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria