The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.69 [2025-06-10]


na jāyate mriyate vā kadācinnāyam bhūtvā_bhavitā_vā_na bhūyaḥ ajaḥ nityaḥ śāśvato'yam purāṇaḥ na hanyate hanyamāne śarīre
न जायते म्रियते वा कदाचिन्नायम् भूत्वा भविता वा न भूयः अजः नित्यः शाश्वतोऽयम् पुराणः न हन्यते हन्यमाने शरीरे

na
[na]{ind.}
jāyate
[jan]{pr. [4] mo. sg. 3}
mriyate
[mṛ]{pr. ps. sg. 3}
[vā_1]{ind.}
kadācinnāyam
[kadācinnāyam]{?}
bhūtvā
[bhū_1]{abs.}
bhavitā
[bhavitṛ]{m. sg. nom.}
[vā_1]{ind.}
na
[na]{ind.}
bhūyaḥ
[bhūyaḥ]{?}
ajaḥ
[aja_1]{m. sg. nom.}
nityaḥ
[nitya]{m. sg. nom.}
śāśvataḥ
[śāśvata]{m. sg. nom.}
ayam
[idam]{m. sg. nom.}
purāṇaḥ
[purāṇa]{m. sg. nom.}
na
[na]{ind.}
hanyate
[han_1]{pr. ps. sg. 3}
hanyamāne
[hanyamāna { ppr. ps. }[han_1]]{n. du. acc.}
śarīre
[śarīra]{n. du. acc.}