The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


pravekṣyasīti taṃ śakraḥ punar evābhyabhāṣata
प्रवेक्ष्यसीति तम् शक्रः पुनः एवाभ्यभाषत

pravekṣyasi
[pra-viś_1]{ fut. ac. sg. 2}
1.1
{ Thou sit }
iti
[iti]{ ind.}
2.1
{ even }
tam
[tad]{ m. sg. acc.}
3.1
{ Object [M] }
śakraḥ
[śakra]{ m. sg. nom.}
4.1
{ Subject [M] }
punaḥ
[punar]{ ind.}
5.1
{ punar }
eva
[eva]{ ind.}
6.1
{ so }
abhyabhāṣata
[abhi-bhāṣ]{ impft. [1] mo. sg. 3}
7.1
{ It talks Object }


प्रवेक्ष्यसि इति तम् शक्रः पुनः एव अभ्यभाषत

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria