The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.60 [2024-09-05]


ācāryo madhyatas tiṣṭhatv aśvatthāmā tu savyataḥ
आचार्यः मध्यतस् तिष्ठत्वश्वत्थामा तु सव्यतः

ācāryaḥ
[ā-cārya { ca. pfp. [1] }[ā-car]]{ m. sg. nom.}
1.1
{ (Participial) Subject [M] }
madhyataḥ
[madhya]{ tasil}
2.1
{ madhya }
tiṣṭhatu
[sthā_1]{ imp. [1] ac. sg. 3}
3.1
{ It stands }
aśvatthāmā
[aśvatthāman]{ m. sg. nom.}
4.1
{ Subject [M] }
tu
[tu]{ ind.}
5.1
{ tu }
savyataḥ
[savya]{ tasil}
6.1
{ savya }


आचार्यः मध्यतः तिष्ठतु अश्वत्थामा तु सव्यतः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria