The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


arālapakṣmanayanāṃ tathā madhurabhāṣiṇīm
अरालपक्ष्मनयनाम् तथा मधुरभाषिणीम्

arāla
[arāla]{ iic.}
1.1
{ Compound }
pakṣma
[pakṣman]{ iic.}
2.1
{ Compound }
nayanām
[nayana]{ f. sg. acc.}
3.1
{ Object [F] }
tathā
[tathā]{ ind.}
4.1
{ then }
madhura
[madhura]{ iic.}
5.1
{ Compound }
bhāṣiṇīm
[bhāṣin]{ f. sg. acc.}
6.1
{ Object [F] }


अराल पक्ष्म नयनाम् तथा मधुर भाषिणीम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria