The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.57 [2024-06-06]


nāsaneṣv avatiṣṭhanta bāhūṃś caiva vicikṣipuḥ
नासनेष्ववतिष्ठन्त बाहून् चैव विचिक्षिपुः

nāsaneṣvavatiṣṭhanta
[nāsaneṣvavatiṣṭhanta]{ ?}
1.1
{ }
bāhūn
[bāhu]{ m. pl. acc.}
2.1
{ Objects [M] }
ca
[ca]{ ind.}
3.1
{ and }
eva
[eva]{ ind.}
4.1
{ so }
vicikṣipuḥ
[vi-kṣip]{ pft. ac. pl. 3}
5.1
{ All of them do Object }


नासनेष्ववतिष्ठन्त बाहून् एव विचिक्षिपुः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria