The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.57 [2024-06-06]


tato māyābaṭos tasya bhillendrasyānurodhataḥ
ततः मायाबटोस् तस्य भिल्लेन्द्रस्यानुरोधतः

tataḥ
[tatas]{ ind.}
[tad]{ tasil}
1.1
1.2
{ tatas }
{ tad }
māyā
[māyā]{ iic.}
2.1
{ Compound }
baṭoḥ
[baṭu]{ f. sg. g. | f. sg. abl.}
3.1
{ [F]'s | from [F] }
tasya
[tad]{ n. sg. g. | m. sg. g.}
4.1
{ [N]'s | [M]'s }
bhilla
[bhilla]{ iic.}
5.1
{ Compound }
indrasya
[indra]{ m. sg. g.}
6.1
{ [M]'s }
anu
[anu]{ ind.}
7.1
{ anu }
rodhataḥ
[rodha_2]{ tasil}
8.1
{ rodha#2 }


ततः माया बटोः तस्य भिल्ल इन्द्रस्य अनु रोधतः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria