सुबन्तावली ?श्लक्ष्ण्यमान

Roma

पुमान्एकद्विबहु
प्रथमाश्लक्ष्ण्यमानः श्लक्ष्ण्यमानौ श्लक्ष्ण्यमानाः
सम्बोधनम्श्लक्ष्ण्यमान श्लक्ष्ण्यमानौ श्लक्ष्ण्यमानाः
द्वितीयाश्लक्ष्ण्यमानम् श्लक्ष्ण्यमानौ श्लक्ष्ण्यमानान्
तृतीयाश्लक्ष्ण्यमानेन श्लक्ष्ण्यमानाभ्याम् श्लक्ष्ण्यमानैः श्लक्ष्ण्यमानेभिः
चतुर्थीश्लक्ष्ण्यमानाय श्लक्ष्ण्यमानाभ्याम् श्लक्ष्ण्यमानेभ्यः
पञ्चमीश्लक्ष्ण्यमानात् श्लक्ष्ण्यमानाभ्याम् श्लक्ष्ण्यमानेभ्यः
षष्ठीश्लक्ष्ण्यमानस्य श्लक्ष्ण्यमानयोः श्लक्ष्ण्यमानानाम्
सप्तमीश्लक्ष्ण्यमाने श्लक्ष्ण्यमानयोः श्लक्ष्ण्यमानेषु

समास श्लक्ष्ण्यमान

अव्यय ॰श्लक्ष्ण्यमानम् ॰श्लक्ष्ण्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria