सुबन्तावली ?श्लक्ष्णयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्लक्ष्णयिष्यन्ती श्लक्ष्णयिष्यन्त्यौ श्लक्ष्णयिष्यन्त्यः
सम्बोधनम्श्लक्ष्णयिष्यन्ति श्लक्ष्णयिष्यन्त्यौ श्लक्ष्णयिष्यन्त्यः
द्वितीयाश्लक्ष्णयिष्यन्तीम् श्लक्ष्णयिष्यन्त्यौ श्लक्ष्णयिष्यन्तीः
तृतीयाश्लक्ष्णयिष्यन्त्या श्लक्ष्णयिष्यन्तीभ्याम् श्लक्ष्णयिष्यन्तीभिः
चतुर्थीश्लक्ष्णयिष्यन्त्यै श्लक्ष्णयिष्यन्तीभ्याम् श्लक्ष्णयिष्यन्तीभ्यः
पञ्चमीश्लक्ष्णयिष्यन्त्याः श्लक्ष्णयिष्यन्तीभ्याम् श्लक्ष्णयिष्यन्तीभ्यः
षष्ठीश्लक्ष्णयिष्यन्त्याः श्लक्ष्णयिष्यन्त्योः श्लक्ष्णयिष्यन्तीनाम्
सप्तमीश्लक्ष्णयिष्यन्त्याम् श्लक्ष्णयिष्यन्त्योः श्लक्ष्णयिष्यन्तीषु

समास श्लक्ष्णयिष्यन्ति श्लक्ष्णयिष्यन्ती

अव्यय ॰श्लक्ष्णयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria