सुबन्तावली ?श्लक्ष्णयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाश्लक्ष्णयिष्यन् श्लक्ष्णयिष्यन्तौ श्लक्ष्णयिष्यन्तः
सम्बोधनम्श्लक्ष्णयिष्यन् श्लक्ष्णयिष्यन्तौ श्लक्ष्णयिष्यन्तः
द्वितीयाश्लक्ष्णयिष्यन्तम् श्लक्ष्णयिष्यन्तौ श्लक्ष्णयिष्यतः
तृतीयाश्लक्ष्णयिष्यता श्लक्ष्णयिष्यद्भ्याम् श्लक्ष्णयिष्यद्भिः
चतुर्थीश्लक्ष्णयिष्यते श्लक्ष्णयिष्यद्भ्याम् श्लक्ष्णयिष्यद्भ्यः
पञ्चमीश्लक्ष्णयिष्यतः श्लक्ष्णयिष्यद्भ्याम् श्लक्ष्णयिष्यद्भ्यः
षष्ठीश्लक्ष्णयिष्यतः श्लक्ष्णयिष्यतोः श्लक्ष्णयिष्यताम्
सप्तमीश्लक्ष्णयिष्यति श्लक्ष्णयिष्यतोः श्लक्ष्णयिष्यत्सु

समास श्लक्ष्णयिष्यत्

अव्यय ॰श्लक्ष्णयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria