सुबन्तावली ?श्लक्ष्णयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्लक्ष्णयितव्यः श्लक्ष्णयितव्यौ श्लक्ष्णयितव्याः
सम्बोधनम्श्लक्ष्णयितव्य श्लक्ष्णयितव्यौ श्लक्ष्णयितव्याः
द्वितीयाश्लक्ष्णयितव्यम् श्लक्ष्णयितव्यौ श्लक्ष्णयितव्यान्
तृतीयाश्लक्ष्णयितव्येन श्लक्ष्णयितव्याभ्याम् श्लक्ष्णयितव्यैः श्लक्ष्णयितव्येभिः
चतुर्थीश्लक्ष्णयितव्याय श्लक्ष्णयितव्याभ्याम् श्लक्ष्णयितव्येभ्यः
पञ्चमीश्लक्ष्णयितव्यात् श्लक्ष्णयितव्याभ्याम् श्लक्ष्णयितव्येभ्यः
षष्ठीश्लक्ष्णयितव्यस्य श्लक्ष्णयितव्ययोः श्लक्ष्णयितव्यानाम्
सप्तमीश्लक्ष्णयितव्ये श्लक्ष्णयितव्ययोः श्लक्ष्णयितव्येषु

समास श्लक्ष्णयितव्य

अव्यय ॰श्लक्ष्णयितव्यम् ॰श्लक्ष्णयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria