तिङन्तावली
शिञ्ज्
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिङ्क्ते
शिञ्जाते
शिञ्जते
मध्यम
शिङ्क्षे
शिञ्जाथे
शिङ्ग्ध्वे
उत्तम
शिञ्जे
शिञ्ज्वहे
शिञ्ज्महे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशिङ्क्त
अशिञ्जाताम्
अशिञ्जत
मध्यम
अशिङ्क्थाः
अशिञ्जाथाम्
अशिङ्ग्ध्वम्
उत्तम
अशिञ्जि
अशिञ्ज्वहि
अशिञ्ज्महि
विधिलिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिञ्जीत
शिञ्जीयाताम्
शिञ्जीरन्
मध्यम
शिञ्जीथाः
शिञ्जीयाथाम्
शिञ्जीध्वम्
उत्तम
शिञ्जीय
शिञ्जीवहि
शिञ्जीमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिङ्क्ताम्
शिञ्जाताम्
शिञ्जताम्
मध्यम
शिङ्क्ष्व
शिञ्जाथाम्
शिङ्ग्ध्वम्
उत्तम
शिञ्जै
शिञ्जावहै
शिञ्जामहै
लृट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिञ्जिष्यते
शिञ्जिष्येते
शिञ्जिष्यन्ते
मध्यम
शिञ्जिष्यसे
शिञ्जिष्येथे
शिञ्जिष्यध्वे
उत्तम
शिञ्जिष्ये
शिञ्जिष्यावहे
शिञ्जिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिञ्जिता
शिञ्जितारौ
शिञ्जितारः
मध्यम
शिञ्जितासि
शिञ्जितास्थः
शिञ्जितास्थ
उत्तम
शिञ्जितास्मि
शिञ्जितास्वः
शिञ्जितास्मः
लिट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिशिञ्जे
शिशिञ्जाते
शिशिञ्जिरे
मध्यम
शिशिञ्जिषे
शिशिञ्जाथे
शिशिञ्जिध्वे
उत्तम
शिशिञ्जे
शिशिञ्जिवहे
शिशिञ्जिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिज्यात्
शिज्यास्ताम्
शिज्यासुः
मध्यम
शिज्याः
शिज्यास्तम्
शिज्यास्त
उत्तम
शिज्यासम्
शिज्यास्व
शिज्यास्म
कृदन्त
क्त
शिञ्जित
m.
n.
शिञ्जिता
f.
क्तवतु
शिञ्जितवत्
m.
n.
शिञ्जितवती
f.
शानच्
शिञ्जान
m.
n.
शिञ्जाना
f.
लुडादेश आत्म
शिञ्जिष्यमाण
m.
n.
शिञ्जिष्यमाणा
f.
लिडादेश आत्म
शिशिञ्जान
m.
n.
शिशिञ्जाना
f.
अव्यय
तुमुन्
शिञ्जितुम्
क्त्वा
शिञ्जित्वा
ल्यप्
॰शिज्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिञ्जयति
शिञ्जयतः
शिञ्जयन्ति
मध्यम
शिञ्जयसि
शिञ्जयथः
शिञ्जयथ
उत्तम
शिञ्जयामि
शिञ्जयावः
शिञ्जयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिञ्जयते
शिञ्जयेते
शिञ्जयन्ते
मध्यम
शिञ्जयसे
शिञ्जयेथे
शिञ्जयध्वे
उत्तम
शिञ्जये
शिञ्जयावहे
शिञ्जयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
शिञ्ज्यते
शिञ्ज्येते
शिञ्ज्यन्ते
मध्यम
शिञ्ज्यसे
शिञ्ज्येथे
शिञ्ज्यध्वे
उत्तम
शिञ्ज्ये
शिञ्ज्यावहे
शिञ्ज्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशिञ्जयत्
अशिञ्जयताम्
अशिञ्जयन्
मध्यम
अशिञ्जयः
अशिञ्जयतम्
अशिञ्जयत
उत्तम
अशिञ्जयम्
अशिञ्जयाव
अशिञ्जयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशिञ्जयत
अशिञ्जयेताम्
अशिञ्जयन्त
मध्यम
अशिञ्जयथाः
अशिञ्जयेथाम्
अशिञ्जयध्वम्
उत्तम
अशिञ्जये
अशिञ्जयावहि
अशिञ्जयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अशिञ्ज्यत
अशिञ्ज्येताम्
अशिञ्ज्यन्त
मध्यम
अशिञ्ज्यथाः
अशिञ्ज्येथाम्
अशिञ्ज्यध्वम्
उत्तम
अशिञ्ज्ये
अशिञ्ज्यावहि
अशिञ्ज्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिञ्जयेत्
शिञ्जयेताम्
शिञ्जयेयुः
मध्यम
शिञ्जयेः
शिञ्जयेतम्
शिञ्जयेत
उत्तम
शिञ्जयेयम्
शिञ्जयेव
शिञ्जयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिञ्जयेत
शिञ्जयेयाताम्
शिञ्जयेरन्
मध्यम
शिञ्जयेथाः
शिञ्जयेयाथाम्
शिञ्जयेध्वम्
उत्तम
शिञ्जयेय
शिञ्जयेवहि
शिञ्जयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
शिञ्ज्येत
शिञ्ज्येयाताम्
शिञ्ज्येरन्
मध्यम
शिञ्ज्येथाः
शिञ्ज्येयाथाम्
शिञ्ज्येध्वम्
उत्तम
शिञ्ज्येय
शिञ्ज्येवहि
शिञ्ज्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिञ्जयतु
शिञ्जयताम्
शिञ्जयन्तु
मध्यम
शिञ्जय
शिञ्जयतम्
शिञ्जयत
उत्तम
शिञ्जयानि
शिञ्जयाव
शिञ्जयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिञ्जयताम्
शिञ्जयेताम्
शिञ्जयन्ताम्
मध्यम
शिञ्जयस्व
शिञ्जयेथाम्
शिञ्जयध्वम्
उत्तम
शिञ्जयै
शिञ्जयावहै
शिञ्जयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
शिञ्ज्यताम्
शिञ्ज्येताम्
शिञ्ज्यन्ताम्
मध्यम
शिञ्ज्यस्व
शिञ्ज्येथाम्
शिञ्ज्यध्वम्
उत्तम
शिञ्ज्यै
शिञ्ज्यावहै
शिञ्ज्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिञ्जयिष्यति
शिञ्जयिष्यतः
शिञ्जयिष्यन्ति
मध्यम
शिञ्जयिष्यसि
शिञ्जयिष्यथः
शिञ्जयिष्यथ
उत्तम
शिञ्जयिष्यामि
शिञ्जयिष्यावः
शिञ्जयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिञ्जयिष्यते
शिञ्जयिष्येते
शिञ्जयिष्यन्ते
मध्यम
शिञ्जयिष्यसे
शिञ्जयिष्येथे
शिञ्जयिष्यध्वे
उत्तम
शिञ्जयिष्ये
शिञ्जयिष्यावहे
शिञ्जयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिञ्जयिता
शिञ्जयितारौ
शिञ्जयितारः
मध्यम
शिञ्जयितासि
शिञ्जयितास्थः
शिञ्जयितास्थ
उत्तम
शिञ्जयितास्मि
शिञ्जयितास्वः
शिञ्जयितास्मः
कृदन्त
क्त
शिञ्जित
m.
n.
शिञ्जिता
f.
क्तवतु
शिञ्जितवत्
m.
n.
शिञ्जितवती
f.
शतृ
शिञ्जयत्
m.
n.
शिञ्जयन्ती
f.
शानच्
शिञ्जयमान
m.
n.
शिञ्जयमाना
f.
शानच् कर्मणि
शिञ्ज्यमान
m.
n.
शिञ्ज्यमाना
f.
लुडादेश पर
शिञ्जयिष्यत्
m.
n.
शिञ्जयिष्यन्ती
f.
लुडादेश आत्म
शिञ्जयिष्यमाण
m.
n.
शिञ्जयिष्यमाणा
f.
यत्
शिञ्ज्य
m.
n.
शिञ्ज्या
f.
अनीयर्
शिञ्जनीय
m.
n.
शिञ्जनीया
f.
अव्यय
तुमुन्
शिञ्जयितुम्
क्त्वा
शिञ्जयित्वा
ल्यप्
॰शिञ्ज्य
लिट्
शिञ्जयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023