सुबन्तावली ?शिञ्जयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशिञ्जयिष्यमाणः शिञ्जयिष्यमाणौ शिञ्जयिष्यमाणाः
सम्बोधनम्शिञ्जयिष्यमाण शिञ्जयिष्यमाणौ शिञ्जयिष्यमाणाः
द्वितीयाशिञ्जयिष्यमाणम् शिञ्जयिष्यमाणौ शिञ्जयिष्यमाणान्
तृतीयाशिञ्जयिष्यमाणेन शिञ्जयिष्यमाणाभ्याम् शिञ्जयिष्यमाणैः शिञ्जयिष्यमाणेभिः
चतुर्थीशिञ्जयिष्यमाणाय शिञ्जयिष्यमाणाभ्याम् शिञ्जयिष्यमाणेभ्यः
पञ्चमीशिञ्जयिष्यमाणात् शिञ्जयिष्यमाणाभ्याम् शिञ्जयिष्यमाणेभ्यः
षष्ठीशिञ्जयिष्यमाणस्य शिञ्जयिष्यमाणयोः शिञ्जयिष्यमाणानाम्
सप्तमीशिञ्जयिष्यमाणे शिञ्जयिष्यमाणयोः शिञ्जयिष्यमाणेषु

समास शिञ्जयिष्यमाण

अव्यय ॰शिञ्जयिष्यमाणम् ॰शिञ्जयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria