सुबन्तावली ?शिञ्जयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशिञ्जयिष्यन्ती शिञ्जयिष्यन्त्यौ शिञ्जयिष्यन्त्यः
सम्बोधनम्शिञ्जयिष्यन्ति शिञ्जयिष्यन्त्यौ शिञ्जयिष्यन्त्यः
द्वितीयाशिञ्जयिष्यन्तीम् शिञ्जयिष्यन्त्यौ शिञ्जयिष्यन्तीः
तृतीयाशिञ्जयिष्यन्त्या शिञ्जयिष्यन्तीभ्याम् शिञ्जयिष्यन्तीभिः
चतुर्थीशिञ्जयिष्यन्त्यै शिञ्जयिष्यन्तीभ्याम् शिञ्जयिष्यन्तीभ्यः
पञ्चमीशिञ्जयिष्यन्त्याः शिञ्जयिष्यन्तीभ्याम् शिञ्जयिष्यन्तीभ्यः
षष्ठीशिञ्जयिष्यन्त्याः शिञ्जयिष्यन्त्योः शिञ्जयिष्यन्तीनाम्
सप्तमीशिञ्जयिष्यन्त्याम् शिञ्जयिष्यन्त्योः शिञ्जयिष्यन्तीषु

समास शिञ्जयिष्यन्ति शिञ्जयिष्यन्ती

अव्यय ॰शिञ्जयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria