सुबन्तावली ?शिञ्जयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाशिञ्जयिष्यमाणा शिञ्जयिष्यमाणे शिञ्जयिष्यमाणाः
सम्बोधनम्शिञ्जयिष्यमाणे शिञ्जयिष्यमाणे शिञ्जयिष्यमाणाः
द्वितीयाशिञ्जयिष्यमाणाम् शिञ्जयिष्यमाणे शिञ्जयिष्यमाणाः
तृतीयाशिञ्जयिष्यमाणया शिञ्जयिष्यमाणाभ्याम् शिञ्जयिष्यमाणाभिः
चतुर्थीशिञ्जयिष्यमाणायै शिञ्जयिष्यमाणाभ्याम् शिञ्जयिष्यमाणाभ्यः
पञ्चमीशिञ्जयिष्यमाणायाः शिञ्जयिष्यमाणाभ्याम् शिञ्जयिष्यमाणाभ्यः
षष्ठीशिञ्जयिष्यमाणायाः शिञ्जयिष्यमाणयोः शिञ्जयिष्यमाणानाम्
सप्तमीशिञ्जयिष्यमाणायाम् शिञ्जयिष्यमाणयोः शिञ्जयिष्यमाणासु

अव्यय ॰शिञ्जयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria