सुबन्तावली ?शातयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशातयिष्यन्ती शातयिष्यन्त्यौ शातयिष्यन्त्यः
सम्बोधनम्शातयिष्यन्ति शातयिष्यन्त्यौ शातयिष्यन्त्यः
द्वितीयाशातयिष्यन्तीम् शातयिष्यन्त्यौ शातयिष्यन्तीः
तृतीयाशातयिष्यन्त्या शातयिष्यन्तीभ्याम् शातयिष्यन्तीभिः
चतुर्थीशातयिष्यन्त्यै शातयिष्यन्तीभ्याम् शातयिष्यन्तीभ्यः
पञ्चमीशातयिष्यन्त्याः शातयिष्यन्तीभ्याम् शातयिष्यन्तीभ्यः
षष्ठीशातयिष्यन्त्याः शातयिष्यन्त्योः शातयिष्यन्तीनाम्
सप्तमीशातयिष्यन्त्याम् शातयिष्यन्त्योः शातयिष्यन्तीषु

समास शातयिष्यन्ति शातयिष्यन्ती

अव्यय ॰शातयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria