सुबन्तावली ?शातयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशातयिष्यमाणः शातयिष्यमाणौ शातयिष्यमाणाः
सम्बोधनम्शातयिष्यमाण शातयिष्यमाणौ शातयिष्यमाणाः
द्वितीयाशातयिष्यमाणम् शातयिष्यमाणौ शातयिष्यमाणान्
तृतीयाशातयिष्यमाणेन शातयिष्यमाणाभ्याम् शातयिष्यमाणैः शातयिष्यमाणेभिः
चतुर्थीशातयिष्यमाणाय शातयिष्यमाणाभ्याम् शातयिष्यमाणेभ्यः
पञ्चमीशातयिष्यमाणात् शातयिष्यमाणाभ्याम् शातयिष्यमाणेभ्यः
षष्ठीशातयिष्यमाणस्य शातयिष्यमाणयोः शातयिष्यमाणानाम्
सप्तमीशातयिष्यमाणे शातयिष्यमाणयोः शातयिष्यमाणेषु

समास शातयिष्यमाण

अव्यय ॰शातयिष्यमाणम् ॰शातयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria