सुबन्तावली ?शादयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशादयिष्यन्ती शादयिष्यन्त्यौ शादयिष्यन्त्यः
सम्बोधनम्शादयिष्यन्ति शादयिष्यन्त्यौ शादयिष्यन्त्यः
द्वितीयाशादयिष्यन्तीम् शादयिष्यन्त्यौ शादयिष्यन्तीः
तृतीयाशादयिष्यन्त्या शादयिष्यन्तीभ्याम् शादयिष्यन्तीभिः
चतुर्थीशादयिष्यन्त्यै शादयिष्यन्तीभ्याम् शादयिष्यन्तीभ्यः
पञ्चमीशादयिष्यन्त्याः शादयिष्यन्तीभ्याम् शादयिष्यन्तीभ्यः
षष्ठीशादयिष्यन्त्याः शादयिष्यन्त्योः शादयिष्यन्तीनाम्
सप्तमीशादयिष्यन्त्याम् शादयिष्यन्त्योः शादयिष्यन्तीषु

समास शादयिष्यन्ति शादयिष्यन्ती

अव्यय ॰शादयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria