Conjugation tables of ?yantr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstyantrāmi yantrāvaḥ yantrāmaḥ
Secondyantrasi yantrathaḥ yantratha
Thirdyantrati yantrataḥ yantranti


MiddleSingularDualPlural
Firstyantre yantrāvahe yantrāmahe
Secondyantrase yantrethe yantradhve
Thirdyantrate yantrete yantrante


PassiveSingularDualPlural
Firstyantrye yantryāvahe yantryāmahe
Secondyantryase yantryethe yantryadhve
Thirdyantryate yantryete yantryante


Imperfect

ActiveSingularDualPlural
Firstayantram ayantrāva ayantrāma
Secondayantraḥ ayantratam ayantrata
Thirdayantrat ayantratām ayantran


MiddleSingularDualPlural
Firstayantre ayantrāvahi ayantrāmahi
Secondayantrathāḥ ayantrethām ayantradhvam
Thirdayantrata ayantretām ayantranta


PassiveSingularDualPlural
Firstayantrye ayantryāvahi ayantryāmahi
Secondayantryathāḥ ayantryethām ayantryadhvam
Thirdayantryata ayantryetām ayantryanta


Optative

ActiveSingularDualPlural
Firstyantreyam yantreva yantrema
Secondyantreḥ yantretam yantreta
Thirdyantret yantretām yantreyuḥ


MiddleSingularDualPlural
Firstyantreya yantrevahi yantremahi
Secondyantrethāḥ yantreyāthām yantredhvam
Thirdyantreta yantreyātām yantreran


PassiveSingularDualPlural
Firstyantryeya yantryevahi yantryemahi
Secondyantryethāḥ yantryeyāthām yantryedhvam
Thirdyantryeta yantryeyātām yantryeran


Imperative

ActiveSingularDualPlural
Firstyantrāṇi yantrāva yantrāma
Secondyantra yantratam yantrata
Thirdyantratu yantratām yantrantu


MiddleSingularDualPlural
Firstyantrai yantrāvahai yantrāmahai
Secondyantrasva yantrethām yantradhvam
Thirdyantratām yantretām yantrantām


PassiveSingularDualPlural
Firstyantryai yantryāvahai yantryāmahai
Secondyantryasva yantryethām yantryadhvam
Thirdyantryatām yantryetām yantryantām


Future

ActiveSingularDualPlural
Firstyantriṣyāmi yantriṣyāvaḥ yantriṣyāmaḥ
Secondyantriṣyasi yantriṣyathaḥ yantriṣyatha
Thirdyantriṣyati yantriṣyataḥ yantriṣyanti


MiddleSingularDualPlural
Firstyantriṣye yantriṣyāvahe yantriṣyāmahe
Secondyantriṣyase yantriṣyethe yantriṣyadhve
Thirdyantriṣyate yantriṣyete yantriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyantritāsmi yantritāsvaḥ yantritāsmaḥ
Secondyantritāsi yantritāsthaḥ yantritāstha
Thirdyantritā yantritārau yantritāraḥ


Perfect

ActiveSingularDualPlural
Firstyayantra yayantriva yayantrima
Secondyayantritha yayantrathuḥ yayantra
Thirdyayantra yayantratuḥ yayantruḥ


MiddleSingularDualPlural
Firstyayantre yayantrivahe yayantrimahe
Secondyayantriṣe yayantrāthe yayantridhve
Thirdyayantre yayantrāte yayantrire


Benedictive

ActiveSingularDualPlural
Firstyantryāsam yantryāsva yantryāsma
Secondyantryāḥ yantryāstam yantryāsta
Thirdyantryāt yantryāstām yantryāsuḥ

Participles

Past Passive Participle
yantrita m. n. yantritā f.

Past Active Participle
yantritavat m. n. yantritavatī f.

Present Active Participle
yantrat m. n. yantrantī f.

Present Middle Participle
yantramāṇa m. n. yantramāṇā f.

Present Passive Participle
yantryamāṇa m. n. yantryamāṇā f.

Future Active Participle
yantriṣyat m. n. yantriṣyantī f.

Future Middle Participle
yantriṣyamāṇa m. n. yantriṣyamāṇā f.

Future Passive Participle
yantritavya m. n. yantritavyā f.

Future Passive Participle
yantrya m. n. yantryā f.

Future Passive Participle
yantraṇīya m. n. yantraṇīyā f.

Perfect Active Participle
yayantrvas m. n. yayantruṣī f.

Perfect Middle Participle
yayantrāṇa m. n. yayantrāṇā f.

Indeclinable forms

Infinitive
yantritum

Absolutive
yantritvā

Absolutive
-yantrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria