Declension table of ?yantritavat

Deva

MasculineSingularDualPlural
Nominativeyantritavān yantritavantau yantritavantaḥ
Vocativeyantritavan yantritavantau yantritavantaḥ
Accusativeyantritavantam yantritavantau yantritavataḥ
Instrumentalyantritavatā yantritavadbhyām yantritavadbhiḥ
Dativeyantritavate yantritavadbhyām yantritavadbhyaḥ
Ablativeyantritavataḥ yantritavadbhyām yantritavadbhyaḥ
Genitiveyantritavataḥ yantritavatoḥ yantritavatām
Locativeyantritavati yantritavatoḥ yantritavatsu

Compound yantritavat -

Adverb -yantritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria