तिङन्तावली ?यन्त्र्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमयन्त्रति यन्त्रतः यन्त्रन्ति
मध्यमयन्त्रसि यन्त्रथः यन्त्रथ
उत्तमयन्त्रामि यन्त्रावः यन्त्रामः


आत्मनेपदेएकद्विबहु
प्रथमयन्त्रते यन्त्रेते यन्त्रन्ते
मध्यमयन्त्रसे यन्त्रेथे यन्त्रध्वे
उत्तमयन्त्रे यन्त्रावहे यन्त्रामहे


कर्मणिएकद्विबहु
प्रथमयन्त्र्यते यन्त्र्येते यन्त्र्यन्ते
मध्यमयन्त्र्यसे यन्त्र्येथे यन्त्र्यध्वे
उत्तमयन्त्र्ये यन्त्र्यावहे यन्त्र्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयन्त्रत् अयन्त्रताम् अयन्त्रन्
मध्यमअयन्त्रः अयन्त्रतम् अयन्त्रत
उत्तमअयन्त्रम् अयन्त्राव अयन्त्राम


आत्मनेपदेएकद्विबहु
प्रथमअयन्त्रत अयन्त्रेताम् अयन्त्रन्त
मध्यमअयन्त्रथाः अयन्त्रेथाम् अयन्त्रध्वम्
उत्तमअयन्त्रे अयन्त्रावहि अयन्त्रामहि


कर्मणिएकद्विबहु
प्रथमअयन्त्र्यत अयन्त्र्येताम् अयन्त्र्यन्त
मध्यमअयन्त्र्यथाः अयन्त्र्येथाम् अयन्त्र्यध्वम्
उत्तमअयन्त्र्ये अयन्त्र्यावहि अयन्त्र्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयन्त्रेत् यन्त्रेताम् यन्त्रेयुः
मध्यमयन्त्रेः यन्त्रेतम् यन्त्रेत
उत्तमयन्त्रेयम् यन्त्रेव यन्त्रेम


आत्मनेपदेएकद्विबहु
प्रथमयन्त्रेत यन्त्रेयाताम् यन्त्रेरन्
मध्यमयन्त्रेथाः यन्त्रेयाथाम् यन्त्रेध्वम्
उत्तमयन्त्रेय यन्त्रेवहि यन्त्रेमहि


कर्मणिएकद्विबहु
प्रथमयन्त्र्येत यन्त्र्येयाताम् यन्त्र्येरन्
मध्यमयन्त्र्येथाः यन्त्र्येयाथाम् यन्त्र्येध्वम्
उत्तमयन्त्र्येय यन्त्र्येवहि यन्त्र्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयन्त्रतु यन्त्रताम् यन्त्रन्तु
मध्यमयन्त्र यन्त्रतम् यन्त्रत
उत्तमयन्त्राणि यन्त्राव यन्त्राम


आत्मनेपदेएकद्विबहु
प्रथमयन्त्रताम् यन्त्रेताम् यन्त्रन्ताम्
मध्यमयन्त्रस्व यन्त्रेथाम् यन्त्रध्वम्
उत्तमयन्त्रै यन्त्रावहै यन्त्रामहै


कर्मणिएकद्विबहु
प्रथमयन्त्र्यताम् यन्त्र्येताम् यन्त्र्यन्ताम्
मध्यमयन्त्र्यस्व यन्त्र्येथाम् यन्त्र्यध्वम्
उत्तमयन्त्र्यै यन्त्र्यावहै यन्त्र्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयन्त्रिष्यति यन्त्रिष्यतः यन्त्रिष्यन्ति
मध्यमयन्त्रिष्यसि यन्त्रिष्यथः यन्त्रिष्यथ
उत्तमयन्त्रिष्यामि यन्त्रिष्यावः यन्त्रिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमयन्त्रिष्यते यन्त्रिष्येते यन्त्रिष्यन्ते
मध्यमयन्त्रिष्यसे यन्त्रिष्येथे यन्त्रिष्यध्वे
उत्तमयन्त्रिष्ये यन्त्रिष्यावहे यन्त्रिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमयन्त्रिता यन्त्रितारौ यन्त्रितारः
मध्यमयन्त्रितासि यन्त्रितास्थः यन्त्रितास्थ
उत्तमयन्त्रितास्मि यन्त्रितास्वः यन्त्रितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमययन्त्र ययन्त्रतुः ययन्त्रुः
मध्यमययन्त्रिथ ययन्त्रथुः ययन्त्र
उत्तमययन्त्र ययन्त्रिव ययन्त्रिम


आत्मनेपदेएकद्विबहु
प्रथमययन्त्रे ययन्त्राते ययन्त्रिरे
मध्यमययन्त्रिषे ययन्त्राथे ययन्त्रिध्वे
उत्तमययन्त्रे ययन्त्रिवहे ययन्त्रिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमयन्त्र्यात् यन्त्र्यास्ताम् यन्त्र्यासुः
मध्यमयन्त्र्याः यन्त्र्यास्तम् यन्त्र्यास्त
उत्तमयन्त्र्यासम् यन्त्र्यास्व यन्त्र्यास्म

कृदन्त

क्त
यन्त्रित m. n. यन्त्रिता f.

क्तवतु
यन्त्रितवत् m. n. यन्त्रितवती f.

शतृ
यन्त्रत् m. n. यन्त्रन्ती f.

शानच्
यन्त्रमाण m. n. यन्त्रमाणा f.

शानच् कर्मणि
यन्त्र्यमाण m. n. यन्त्र्यमाणा f.

लुडादेश पर
यन्त्रिष्यत् m. n. यन्त्रिष्यन्ती f.

लुडादेश आत्म
यन्त्रिष्यमाण m. n. यन्त्रिष्यमाणा f.

तव्य
यन्त्रितव्य m. n. यन्त्रितव्या f.

यत्
यन्त्र्य m. n. यन्त्र्या f.

अनीयर्
यन्त्रणीय m. n. यन्त्रणीया f.

लिडादेश पर
ययन्त्र्वस् m. n. ययन्त्रुषी f.

लिडादेश आत्म
ययन्त्राण m. n. ययन्त्राणा f.

अव्यय

तुमुन्
यन्त्रितुम्

क्त्वा
यन्त्रित्वा

ल्यप्
॰यन्त्र्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria