Declension table of ?yantritavya

Deva

MasculineSingularDualPlural
Nominativeyantritavyaḥ yantritavyau yantritavyāḥ
Vocativeyantritavya yantritavyau yantritavyāḥ
Accusativeyantritavyam yantritavyau yantritavyān
Instrumentalyantritavyena yantritavyābhyām yantritavyaiḥ yantritavyebhiḥ
Dativeyantritavyāya yantritavyābhyām yantritavyebhyaḥ
Ablativeyantritavyāt yantritavyābhyām yantritavyebhyaḥ
Genitiveyantritavyasya yantritavyayoḥ yantritavyānām
Locativeyantritavye yantritavyayoḥ yantritavyeṣu

Compound yantritavya -

Adverb -yantritavyam -yantritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria