Declension table of ?yantriṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyantriṣyamāṇam yantriṣyamāṇe yantriṣyamāṇāni
Vocativeyantriṣyamāṇa yantriṣyamāṇe yantriṣyamāṇāni
Accusativeyantriṣyamāṇam yantriṣyamāṇe yantriṣyamāṇāni
Instrumentalyantriṣyamāṇena yantriṣyamāṇābhyām yantriṣyamāṇaiḥ
Dativeyantriṣyamāṇāya yantriṣyamāṇābhyām yantriṣyamāṇebhyaḥ
Ablativeyantriṣyamāṇāt yantriṣyamāṇābhyām yantriṣyamāṇebhyaḥ
Genitiveyantriṣyamāṇasya yantriṣyamāṇayoḥ yantriṣyamāṇānām
Locativeyantriṣyamāṇe yantriṣyamāṇayoḥ yantriṣyamāṇeṣu

Compound yantriṣyamāṇa -

Adverb -yantriṣyamāṇam -yantriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria