तिङन्तावली यभ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमयभति यभतः यभन्ति
मध्यमयभसि यभथः यभथ
उत्तमयभामि यभावः यभामः


कर्मणिएकद्विबहु
प्रथमयभ्यते यभ्येते यभ्यन्ते
मध्यमयभ्यसे यभ्येथे यभ्यध्वे
उत्तमयभ्ये यभ्यावहे यभ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयभत् अयभताम् अयभन्
मध्यमअयभः अयभतम् अयभत
उत्तमअयभम् अयभाव अयभाम


कर्मणिएकद्विबहु
प्रथमअयभ्यत अयभ्येताम् अयभ्यन्त
मध्यमअयभ्यथाः अयभ्येथाम् अयभ्यध्वम्
उत्तमअयभ्ये अयभ्यावहि अयभ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयभेत् यभेताम् यभेयुः
मध्यमयभेः यभेतम् यभेत
उत्तमयभेयम् यभेव यभेम


कर्मणिएकद्विबहु
प्रथमयभ्येत यभ्येयाताम् यभ्येरन्
मध्यमयभ्येथाः यभ्येयाथाम् यभ्येध्वम्
उत्तमयभ्येय यभ्येवहि यभ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयभतु यभताम् यभन्तु
मध्यमयभ यभतम् यभत
उत्तमयभानि यभाव यभाम


कर्मणिएकद्विबहु
प्रथमयभ्यताम् यभ्येताम् यभ्यन्ताम्
मध्यमयभ्यस्व यभ्येथाम् यभ्यध्वम्
उत्तमयभ्यै यभ्यावहै यभ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयप्स्यति यप्स्यतः यप्स्यन्ति
मध्यमयप्स्यसि यप्स्यथः यप्स्यथ
उत्तमयप्स्यामि यप्स्यावः यप्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमयब्धा यब्धारौ यब्धारः
मध्यमयब्धासि यब्धास्थः यब्धास्थ
उत्तमयब्धास्मि यब्धास्वः यब्धास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमययाभ येभतुः येभुः
मध्यमयेभिथ ययब्ध येभथुः येभ
उत्तमययाभ ययभ येभिव येभिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमयभ्यात् यभ्यास्ताम् यभ्यासुः
मध्यमयभ्याः यभ्यास्तम् यभ्यास्त
उत्तमयभ्यासम् यभ्यास्व यभ्यास्म

कृदन्त

क्त
यब्ध m. n. यब्धा f.

क्तवतु
यब्धवत् m. n. यब्धवती f.

शतृ
यभत् m. n. यभन्ती f.

शानच् कर्मणि
यभ्यमान m. n. यभ्यमाना f.

लुडादेश पर
यप्स्यत् m. n. यप्स्यन्ती f.

यत्
यब्धव्य m. n. यब्धव्या f.

यत्
यभ्य m. n. यभ्या f.

अनीयर्
यभनीय m. n. यभनीया f.

लिडादेश पर
येभिवस् m. n. येभुषी f.

अव्यय

तुमुन्
यब्धुम्

क्त्वा
यब्ध्वा

ल्यप्
॰यभ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria