सुबन्तावली ?यभत्

Roma

पुमान्एकद्विबहु
प्रथमायभन् यभन्तौ यभन्तः
सम्बोधनम्यभन् यभन्तौ यभन्तः
द्वितीयायभन्तम् यभन्तौ यभतः
तृतीयायभता यभद्भ्याम् यभद्भिः
चतुर्थीयभते यभद्भ्याम् यभद्भ्यः
पञ्चमीयभतः यभद्भ्याम् यभद्भ्यः
षष्ठीयभतः यभतोः यभताम्
सप्तमीयभति यभतोः यभत्सु

समास यभत्

अव्यय ॰यभन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria