सुबन्तावली ?यभनीय

Roma

पुमान्एकद्विबहु
प्रथमायभनीयः यभनीयौ यभनीयाः
सम्बोधनम्यभनीय यभनीयौ यभनीयाः
द्वितीयायभनीयम् यभनीयौ यभनीयान्
तृतीयायभनीयेन यभनीयाभ्याम् यभनीयैः यभनीयेभिः
चतुर्थीयभनीयाय यभनीयाभ्याम् यभनीयेभ्यः
पञ्चमीयभनीयात् यभनीयाभ्याम् यभनीयेभ्यः
षष्ठीयभनीयस्य यभनीययोः यभनीयानाम्
सप्तमीयभनीये यभनीययोः यभनीयेषु

समास यभनीय

अव्यय ॰यभनीयम् ॰यभनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria