सुबन्तावली ?यभत्

Roma

नपुंसकम्एकद्विबहु
प्रथमायभत् यभन्ती यभती यभन्ति
सम्बोधनम्यभत् यभन्ती यभती यभन्ति
द्वितीयायभत् यभन्ती यभती यभन्ति
तृतीयायभता यभद्भ्याम् यभद्भिः
चतुर्थीयभते यभद्भ्याम् यभद्भ्यः
पञ्चमीयभतः यभद्भ्याम् यभद्भ्यः
षष्ठीयभतः यभतोः यभताम्
सप्तमीयभति यभतोः यभत्सु

अव्यय ॰यभतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria