Conjugation tables of vyadh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvidhyāmi vidhyāvaḥ vidhyāmaḥ
Secondvidhyasi vidhyathaḥ vidhyatha
Thirdvidhyati vidhyataḥ vidhyanti


PassiveSingularDualPlural
Firstvidhye vidhyāvahe vidhyāmahe
Secondvidhyase vidhyethe vidhyadhve
Thirdvidhyate vidhyete vidhyante


Imperfect

ActiveSingularDualPlural
Firstavidhyam avidhyāva avidhyāma
Secondavidhyaḥ avidhyatam avidhyata
Thirdavidhyat avidhyatām avidhyan


PassiveSingularDualPlural
Firstavidhye avidhyāvahi avidhyāmahi
Secondavidhyathāḥ avidhyethām avidhyadhvam
Thirdavidhyata avidhyetām avidhyanta


Optative

ActiveSingularDualPlural
Firstvidhyeyam vidhyeva vidhyema
Secondvidhyeḥ vidhyetam vidhyeta
Thirdvidhyet vidhyetām vidhyeyuḥ


PassiveSingularDualPlural
Firstvidhyeya vidhyevahi vidhyemahi
Secondvidhyethāḥ vidhyeyāthām vidhyedhvam
Thirdvidhyeta vidhyeyātām vidhyeran


Imperative

ActiveSingularDualPlural
Firstvidhyāni vidhyāva vidhyāma
Secondvidhya vidhyatam vidhyata
Thirdvidhyatu vidhyatām vidhyantu


PassiveSingularDualPlural
Firstvidhyai vidhyāvahai vidhyāmahai
Secondvidhyasva vidhyethām vidhyadhvam
Thirdvidhyatām vidhyetām vidhyantām


Future

ActiveSingularDualPlural
Firstvetsyāmi vetsyāvaḥ vetsyāmaḥ
Secondvetsyasi vetsyathaḥ vetsyatha
Thirdvetsyati vetsyataḥ vetsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstveddhāsmi veddhāsvaḥ veddhāsmaḥ
Secondveddhāsi veddhāsthaḥ veddhāstha
Thirdveddhā veddhārau veddhāraḥ


Perfect

ActiveSingularDualPlural
Firstvivyādha vivyadha vividhiva vividhima
Secondvivyadhitha vividhathuḥ vividha
Thirdvivyādha vividhatuḥ vividhuḥ


Aorist

ActiveSingularDualPlural
Firstavyātsam avīvidham avyātsva avīvidhāva avyātsma avīvidhāma
Secondavyātsīḥ avīvidhaḥ avyāddham avīvidhatam avyāddha avīvidhata
Thirdavyātsīt avīvidhat avyāddhām avīvidhatām avyātsuḥ avīvidhan


MiddleSingularDualPlural
Firstavīvidhe avitsi avīvidhāvahi avitsvahi avīvidhāmahi avitsmahi
Secondavīvidhathāḥ aviddhāḥ avīvidhethām avitsāthām avīvidhadhvam aviddhvam
Thirdavīvidhata aviddha avīvidhetām avitsātām avīvidhanta avitsata


Benedictive

ActiveSingularDualPlural
Firstvidhyāsam vidhyāsva vidhyāsma
Secondvidhyāḥ vidhyāstam vidhyāsta
Thirdvidhyāt vidhyāstām vidhyāsuḥ

Participles

Past Passive Participle
viddha m. n. viddhā f.

Past Active Participle
viddhavat m. n. viddhavatī f.

Present Active Participle
vidhyat m. n. vidhyantī f.

Present Passive Participle
vidhyamāna m. n. vidhyamānā f.

Future Active Participle
vetsyat m. n. vetsyantī f.

Future Passive Participle
veddhavya m. n. veddhavyā f.

Future Passive Participle
vedhya m. n. vedhyā f.

Future Passive Participle
vedhanīya m. n. vedhanīyā f.

Perfect Active Participle
vividhvas m. n. vividhuṣī f.

Indeclinable forms

Infinitive
veddhum

Absolutive
viddhvā

Absolutive
-vidhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvyādhayāmi vyādhayāvaḥ vyādhayāmaḥ
Secondvyādhayasi vyādhayathaḥ vyādhayatha
Thirdvyādhayati vyādhayataḥ vyādhayanti


MiddleSingularDualPlural
Firstvyādhaye vyādhayāvahe vyādhayāmahe
Secondvyādhayase vyādhayethe vyādhayadhve
Thirdvyādhayate vyādhayete vyādhayante


PassiveSingularDualPlural
Firstvyādhye vyādhyāvahe vyādhyāmahe
Secondvyādhyase vyādhyethe vyādhyadhve
Thirdvyādhyate vyādhyete vyādhyante


Imperfect

ActiveSingularDualPlural
Firstavyādhayam avyādhayāva avyādhayāma
Secondavyādhayaḥ avyādhayatam avyādhayata
Thirdavyādhayat avyādhayatām avyādhayan


MiddleSingularDualPlural
Firstavyādhaye avyādhayāvahi avyādhayāmahi
Secondavyādhayathāḥ avyādhayethām avyādhayadhvam
Thirdavyādhayata avyādhayetām avyādhayanta


PassiveSingularDualPlural
Firstavyādhye avyādhyāvahi avyādhyāmahi
Secondavyādhyathāḥ avyādhyethām avyādhyadhvam
Thirdavyādhyata avyādhyetām avyādhyanta


Optative

ActiveSingularDualPlural
Firstvyādhayeyam vyādhayeva vyādhayema
Secondvyādhayeḥ vyādhayetam vyādhayeta
Thirdvyādhayet vyādhayetām vyādhayeyuḥ


MiddleSingularDualPlural
Firstvyādhayeya vyādhayevahi vyādhayemahi
Secondvyādhayethāḥ vyādhayeyāthām vyādhayedhvam
Thirdvyādhayeta vyādhayeyātām vyādhayeran


PassiveSingularDualPlural
Firstvyādhyeya vyādhyevahi vyādhyemahi
Secondvyādhyethāḥ vyādhyeyāthām vyādhyedhvam
Thirdvyādhyeta vyādhyeyātām vyādhyeran


Imperative

ActiveSingularDualPlural
Firstvyādhayāni vyādhayāva vyādhayāma
Secondvyādhaya vyādhayatam vyādhayata
Thirdvyādhayatu vyādhayatām vyādhayantu


MiddleSingularDualPlural
Firstvyādhayai vyādhayāvahai vyādhayāmahai
Secondvyādhayasva vyādhayethām vyādhayadhvam
Thirdvyādhayatām vyādhayetām vyādhayantām


PassiveSingularDualPlural
Firstvyādhyai vyādhyāvahai vyādhyāmahai
Secondvyādhyasva vyādhyethām vyādhyadhvam
Thirdvyādhyatām vyādhyetām vyādhyantām


Future

ActiveSingularDualPlural
Firstvyādhayiṣyāmi vyādhayiṣyāvaḥ vyādhayiṣyāmaḥ
Secondvyādhayiṣyasi vyādhayiṣyathaḥ vyādhayiṣyatha
Thirdvyādhayiṣyati vyādhayiṣyataḥ vyādhayiṣyanti


MiddleSingularDualPlural
Firstvyādhayiṣye vyādhayiṣyāvahe vyādhayiṣyāmahe
Secondvyādhayiṣyase vyādhayiṣyethe vyādhayiṣyadhve
Thirdvyādhayiṣyate vyādhayiṣyete vyādhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvyādhayitāsmi vyādhayitāsvaḥ vyādhayitāsmaḥ
Secondvyādhayitāsi vyādhayitāsthaḥ vyādhayitāstha
Thirdvyādhayitā vyādhayitārau vyādhayitāraḥ

Participles

Past Passive Participle
vyādhita m. n. vyādhitā f.

Past Active Participle
vyādhitavat m. n. vyādhitavatī f.

Present Active Participle
vyādhayat m. n. vyādhayantī f.

Present Middle Participle
vyādhayamāna m. n. vyādhayamānā f.

Present Passive Participle
vyādhyamāna m. n. vyādhyamānā f.

Future Active Participle
vyādhayiṣyat m. n. vyādhayiṣyantī f.

Future Middle Participle
vyādhayiṣyamāṇa m. n. vyādhayiṣyamāṇā f.

Future Passive Participle
vyādhya m. n. vyādhyā f.

Future Passive Participle
vyādhanīya m. n. vyādhanīyā f.

Future Passive Participle
vyādhayitavya m. n. vyādhayitavyā f.

Indeclinable forms

Infinitive
vyādhayitum

Absolutive
vyādhayitvā

Absolutive
-vyādhya

Periphrastic Perfect
vyādhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria