Declension table of ?vyādhayitavya

Deva

NeuterSingularDualPlural
Nominativevyādhayitavyam vyādhayitavye vyādhayitavyāni
Vocativevyādhayitavya vyādhayitavye vyādhayitavyāni
Accusativevyādhayitavyam vyādhayitavye vyādhayitavyāni
Instrumentalvyādhayitavyena vyādhayitavyābhyām vyādhayitavyaiḥ
Dativevyādhayitavyāya vyādhayitavyābhyām vyādhayitavyebhyaḥ
Ablativevyādhayitavyāt vyādhayitavyābhyām vyādhayitavyebhyaḥ
Genitivevyādhayitavyasya vyādhayitavyayoḥ vyādhayitavyānām
Locativevyādhayitavye vyādhayitavyayoḥ vyādhayitavyeṣu

Compound vyādhayitavya -

Adverb -vyādhayitavyam -vyādhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria