Declension table of ?vidhyat

Deva

NeuterSingularDualPlural
Nominativevidhyat vidhyantī vidhyatī vidhyanti
Vocativevidhyat vidhyantī vidhyatī vidhyanti
Accusativevidhyat vidhyantī vidhyatī vidhyanti
Instrumentalvidhyatā vidhyadbhyām vidhyadbhiḥ
Dativevidhyate vidhyadbhyām vidhyadbhyaḥ
Ablativevidhyataḥ vidhyadbhyām vidhyadbhyaḥ
Genitivevidhyataḥ vidhyatoḥ vidhyatām
Locativevidhyati vidhyatoḥ vidhyatsu

Adverb -vidhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria