तिङन्तावली व्यध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमविध्यति विध्यतः विध्यन्ति
मध्यमविध्यसि विध्यथः विध्यथ
उत्तमविध्यामि विध्यावः विध्यामः


कर्मणिएकद्विबहु
प्रथमविध्यते विध्येते विध्यन्ते
मध्यमविध्यसे विध्येथे विध्यध्वे
उत्तमविध्ये विध्यावहे विध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअविध्यत् अविध्यताम् अविध्यन्
मध्यमअविध्यः अविध्यतम् अविध्यत
उत्तमअविध्यम् अविध्याव अविध्याम


कर्मणिएकद्विबहु
प्रथमअविध्यत अविध्येताम् अविध्यन्त
मध्यमअविध्यथाः अविध्येथाम् अविध्यध्वम्
उत्तमअविध्ये अविध्यावहि अविध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमविध्येत् विध्येताम् विध्येयुः
मध्यमविध्येः विध्येतम् विध्येत
उत्तमविध्येयम् विध्येव विध्येम


कर्मणिएकद्विबहु
प्रथमविध्येत विध्येयाताम् विध्येरन्
मध्यमविध्येथाः विध्येयाथाम् विध्येध्वम्
उत्तमविध्येय विध्येवहि विध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमविध्यतु विध्यताम् विध्यन्तु
मध्यमविध्य विध्यतम् विध्यत
उत्तमविध्यानि विध्याव विध्याम


कर्मणिएकद्विबहु
प्रथमविध्यताम् विध्येताम् विध्यन्ताम्
मध्यमविध्यस्व विध्येथाम् विध्यध्वम्
उत्तमविध्यै विध्यावहै विध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवेत्स्यति वेत्स्यतः वेत्स्यन्ति
मध्यमवेत्स्यसि वेत्स्यथः वेत्स्यथ
उत्तमवेत्स्यामि वेत्स्यावः वेत्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमवेद्धा वेद्धारौ वेद्धारः
मध्यमवेद्धासि वेद्धास्थः वेद्धास्थ
उत्तमवेद्धास्मि वेद्धास्वः वेद्धास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमविव्याध विविधतुः विविधुः
मध्यमविव्यधिथ विविधथुः विविध
उत्तमविव्याध विव्यध विविधिव विविधिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअव्यात्सीत् अवीविधत् अव्याद्धाम् अवीविधताम् अव्यात्सुः अवीविधन्
मध्यमअव्यात्सीः अवीविधः अव्याद्धम् अवीविधतम् अव्याद्ध अवीविधत
उत्तमअव्यात्सम् अवीविधम् अव्यात्स्व अवीविधाव अव्यात्स्म अवीविधाम


आत्मनेपदेएकद्विबहु
प्रथमअवीविधत अविद्ध अवीविधेताम् अवित्साताम् अवीविधन्त अवित्सत
मध्यमअवीविधथाः अविद्धाः अवीविधेथाम् अवित्साथाम् अवीविधध्वम् अविद्ध्वम्
उत्तमअवीविधे अवित्सि अवीविधावहि अवित्स्वहि अवीविधामहि अवित्स्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमविध्यात् विध्यास्ताम् विध्यासुः
मध्यमविध्याः विध्यास्तम् विध्यास्त
उत्तमविध्यासम् विध्यास्व विध्यास्म

कृदन्त

क्त
विद्ध m. n. विद्धा f.

क्तवतु
विद्धवत् m. n. विद्धवती f.

शतृ
विध्यत् m. n. विध्यन्ती f.

शानच् कर्मणि
विध्यमान m. n. विध्यमाना f.

लुडादेश पर
वेत्स्यत् m. n. वेत्स्यन्ती f.

यत्
वेद्धव्य m. n. वेद्धव्या f.

यत्
वेध्य m. n. वेध्या f.

अनीयर्
वेधनीय m. n. वेधनीया f.

लिडादेश पर
विविध्वस् m. n. विविधुषी f.

अव्यय

तुमुन्
वेद्धुम्

क्त्वा
विद्ध्वा

ल्यप्
॰विध्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमव्याधयति व्याधयतः व्याधयन्ति
मध्यमव्याधयसि व्याधयथः व्याधयथ
उत्तमव्याधयामि व्याधयावः व्याधयामः


आत्मनेपदेएकद्विबहु
प्रथमव्याधयते व्याधयेते व्याधयन्ते
मध्यमव्याधयसे व्याधयेथे व्याधयध्वे
उत्तमव्याधये व्याधयावहे व्याधयामहे


कर्मणिएकद्विबहु
प्रथमव्याध्यते व्याध्येते व्याध्यन्ते
मध्यमव्याध्यसे व्याध्येथे व्याध्यध्वे
उत्तमव्याध्ये व्याध्यावहे व्याध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअव्याधयत् अव्याधयताम् अव्याधयन्
मध्यमअव्याधयः अव्याधयतम् अव्याधयत
उत्तमअव्याधयम् अव्याधयाव अव्याधयाम


आत्मनेपदेएकद्विबहु
प्रथमअव्याधयत अव्याधयेताम् अव्याधयन्त
मध्यमअव्याधयथाः अव्याधयेथाम् अव्याधयध्वम्
उत्तमअव्याधये अव्याधयावहि अव्याधयामहि


कर्मणिएकद्विबहु
प्रथमअव्याध्यत अव्याध्येताम् अव्याध्यन्त
मध्यमअव्याध्यथाः अव्याध्येथाम् अव्याध्यध्वम्
उत्तमअव्याध्ये अव्याध्यावहि अव्याध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमव्याधयेत् व्याधयेताम् व्याधयेयुः
मध्यमव्याधयेः व्याधयेतम् व्याधयेत
उत्तमव्याधयेयम् व्याधयेव व्याधयेम


आत्मनेपदेएकद्विबहु
प्रथमव्याधयेत व्याधयेयाताम् व्याधयेरन्
मध्यमव्याधयेथाः व्याधयेयाथाम् व्याधयेध्वम्
उत्तमव्याधयेय व्याधयेवहि व्याधयेमहि


कर्मणिएकद्विबहु
प्रथमव्याध्येत व्याध्येयाताम् व्याध्येरन्
मध्यमव्याध्येथाः व्याध्येयाथाम् व्याध्येध्वम्
उत्तमव्याध्येय व्याध्येवहि व्याध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमव्याधयतु व्याधयताम् व्याधयन्तु
मध्यमव्याधय व्याधयतम् व्याधयत
उत्तमव्याधयानि व्याधयाव व्याधयाम


आत्मनेपदेएकद्विबहु
प्रथमव्याधयताम् व्याधयेताम् व्याधयन्ताम्
मध्यमव्याधयस्व व्याधयेथाम् व्याधयध्वम्
उत्तमव्याधयै व्याधयावहै व्याधयामहै


कर्मणिएकद्विबहु
प्रथमव्याध्यताम् व्याध्येताम् व्याध्यन्ताम्
मध्यमव्याध्यस्व व्याध्येथाम् व्याध्यध्वम्
उत्तमव्याध्यै व्याध्यावहै व्याध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमव्याधयिष्यति व्याधयिष्यतः व्याधयिष्यन्ति
मध्यमव्याधयिष्यसि व्याधयिष्यथः व्याधयिष्यथ
उत्तमव्याधयिष्यामि व्याधयिष्यावः व्याधयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमव्याधयिष्यते व्याधयिष्येते व्याधयिष्यन्ते
मध्यमव्याधयिष्यसे व्याधयिष्येथे व्याधयिष्यध्वे
उत्तमव्याधयिष्ये व्याधयिष्यावहे व्याधयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमव्याधयिता व्याधयितारौ व्याधयितारः
मध्यमव्याधयितासि व्याधयितास्थः व्याधयितास्थ
उत्तमव्याधयितास्मि व्याधयितास्वः व्याधयितास्मः

कृदन्त

क्त
व्याधित m. n. व्याधिता f.

क्तवतु
व्याधितवत् m. n. व्याधितवती f.

शतृ
व्याधयत् m. n. व्याधयन्ती f.

शानच्
व्याधयमान m. n. व्याधयमाना f.

शानच् कर्मणि
व्याध्यमान m. n. व्याध्यमाना f.

लुडादेश पर
व्याधयिष्यत् m. n. व्याधयिष्यन्ती f.

लुडादेश आत्म
व्याधयिष्यमाण m. n. व्याधयिष्यमाणा f.

यत्
व्याध्य m. n. व्याध्या f.

अनीयर्
व्याधनीय m. n. व्याधनीया f.

तव्य
व्याधयितव्य m. n. व्याधयितव्या f.

अव्यय

तुमुन्
व्याधयितुम्

क्त्वा
व्याधयित्वा

ल्यप्
॰व्याध्य

लिट्
व्याधयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria