Conjugation tables of vruḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvruḍāmi vruḍāvaḥ vruḍāmaḥ
Secondvruḍasi vruḍathaḥ vruḍatha
Thirdvruḍati vruḍataḥ vruḍanti


MiddleSingularDualPlural
Firstvruḍe vruḍāvahe vruḍāmahe
Secondvruḍase vruḍethe vruḍadhve
Thirdvruḍate vruḍete vruḍante


PassiveSingularDualPlural
Firstvruḍye vruḍyāvahe vruḍyāmahe
Secondvruḍyase vruḍyethe vruḍyadhve
Thirdvruḍyate vruḍyete vruḍyante


Imperfect

ActiveSingularDualPlural
Firstavruḍam avruḍāva avruḍāma
Secondavruḍaḥ avruḍatam avruḍata
Thirdavruḍat avruḍatām avruḍan


MiddleSingularDualPlural
Firstavruḍe avruḍāvahi avruḍāmahi
Secondavruḍathāḥ avruḍethām avruḍadhvam
Thirdavruḍata avruḍetām avruḍanta


PassiveSingularDualPlural
Firstavruḍye avruḍyāvahi avruḍyāmahi
Secondavruḍyathāḥ avruḍyethām avruḍyadhvam
Thirdavruḍyata avruḍyetām avruḍyanta


Optative

ActiveSingularDualPlural
Firstvruḍeyam vruḍeva vruḍema
Secondvruḍeḥ vruḍetam vruḍeta
Thirdvruḍet vruḍetām vruḍeyuḥ


MiddleSingularDualPlural
Firstvruḍeya vruḍevahi vruḍemahi
Secondvruḍethāḥ vruḍeyāthām vruḍedhvam
Thirdvruḍeta vruḍeyātām vruḍeran


PassiveSingularDualPlural
Firstvruḍyeya vruḍyevahi vruḍyemahi
Secondvruḍyethāḥ vruḍyeyāthām vruḍyedhvam
Thirdvruḍyeta vruḍyeyātām vruḍyeran


Imperative

ActiveSingularDualPlural
Firstvruḍāni vruḍāva vruḍāma
Secondvruḍa vruḍatam vruḍata
Thirdvruḍatu vruḍatām vruḍantu


MiddleSingularDualPlural
Firstvruḍai vruḍāvahai vruḍāmahai
Secondvruḍasva vruḍethām vruḍadhvam
Thirdvruḍatām vruḍetām vruḍantām


PassiveSingularDualPlural
Firstvruḍyai vruḍyāvahai vruḍyāmahai
Secondvruḍyasva vruḍyethām vruḍyadhvam
Thirdvruḍyatām vruḍyetām vruḍyantām


Future

ActiveSingularDualPlural
Firstvroḍiṣyāmi vroḍiṣyāvaḥ vroḍiṣyāmaḥ
Secondvroḍiṣyasi vroḍiṣyathaḥ vroḍiṣyatha
Thirdvroḍiṣyati vroḍiṣyataḥ vroḍiṣyanti


MiddleSingularDualPlural
Firstvroḍiṣye vroḍiṣyāvahe vroḍiṣyāmahe
Secondvroḍiṣyase vroḍiṣyethe vroḍiṣyadhve
Thirdvroḍiṣyate vroḍiṣyete vroḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvroḍitāsmi vroḍitāsvaḥ vroḍitāsmaḥ
Secondvroḍitāsi vroḍitāsthaḥ vroḍitāstha
Thirdvroḍitā vroḍitārau vroḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstvuvroḍa vuvruḍiva vuvruḍima
Secondvuvroḍitha vuvruḍathuḥ vuvruḍa
Thirdvuvroḍa vuvruḍatuḥ vuvruḍuḥ


MiddleSingularDualPlural
Firstvuvruḍe vuvruḍivahe vuvruḍimahe
Secondvuvruḍiṣe vuvruḍāthe vuvruḍidhve
Thirdvuvruḍe vuvruḍāte vuvruḍire


Benedictive

ActiveSingularDualPlural
Firstvruḍyāsam vruḍyāsva vruḍyāsma
Secondvruḍyāḥ vruḍyāstam vruḍyāsta
Thirdvruḍyāt vruḍyāstām vruḍyāsuḥ

Participles

Past Passive Participle
vruṭṭa m. n. vruṭṭā f.

Past Active Participle
vruṭṭavat m. n. vruṭṭavatī f.

Present Active Participle
vruḍat m. n. vruḍantī f.

Present Middle Participle
vruḍamāna m. n. vruḍamānā f.

Present Passive Participle
vruḍyamāna m. n. vruḍyamānā f.

Future Active Participle
vroḍiṣyat m. n. vroḍiṣyantī f.

Future Middle Participle
vroḍiṣyamāṇa m. n. vroḍiṣyamāṇā f.

Future Passive Participle
vroḍitavya m. n. vroḍitavyā f.

Future Passive Participle
vroḍya m. n. vroḍyā f.

Future Passive Participle
vroḍanīya m. n. vroḍanīyā f.

Perfect Active Participle
vuvruḍvas m. n. vuvruḍuṣī f.

Perfect Middle Participle
vuvruḍāna m. n. vuvruḍānā f.

Indeclinable forms

Infinitive
vroḍitum

Absolutive
vruṭṭvā

Absolutive
-vruḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria