Declension table of ?vroḍiṣyat

Deva

MasculineSingularDualPlural
Nominativevroḍiṣyan vroḍiṣyantau vroḍiṣyantaḥ
Vocativevroḍiṣyan vroḍiṣyantau vroḍiṣyantaḥ
Accusativevroḍiṣyantam vroḍiṣyantau vroḍiṣyataḥ
Instrumentalvroḍiṣyatā vroḍiṣyadbhyām vroḍiṣyadbhiḥ
Dativevroḍiṣyate vroḍiṣyadbhyām vroḍiṣyadbhyaḥ
Ablativevroḍiṣyataḥ vroḍiṣyadbhyām vroḍiṣyadbhyaḥ
Genitivevroḍiṣyataḥ vroḍiṣyatoḥ vroḍiṣyatām
Locativevroḍiṣyati vroḍiṣyatoḥ vroḍiṣyatsu

Compound vroḍiṣyat -

Adverb -vroḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria