Declension table of ?vuvruḍāna

Deva

MasculineSingularDualPlural
Nominativevuvruḍānaḥ vuvruḍānau vuvruḍānāḥ
Vocativevuvruḍāna vuvruḍānau vuvruḍānāḥ
Accusativevuvruḍānam vuvruḍānau vuvruḍānān
Instrumentalvuvruḍānena vuvruḍānābhyām vuvruḍānaiḥ vuvruḍānebhiḥ
Dativevuvruḍānāya vuvruḍānābhyām vuvruḍānebhyaḥ
Ablativevuvruḍānāt vuvruḍānābhyām vuvruḍānebhyaḥ
Genitivevuvruḍānasya vuvruḍānayoḥ vuvruḍānānām
Locativevuvruḍāne vuvruḍānayoḥ vuvruḍāneṣu

Compound vuvruḍāna -

Adverb -vuvruḍānam -vuvruḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria