Declension table of ?vruṭṭavatī

Deva

FeminineSingularDualPlural
Nominativevruṭṭavatī vruṭṭavatyau vruṭṭavatyaḥ
Vocativevruṭṭavati vruṭṭavatyau vruṭṭavatyaḥ
Accusativevruṭṭavatīm vruṭṭavatyau vruṭṭavatīḥ
Instrumentalvruṭṭavatyā vruṭṭavatībhyām vruṭṭavatībhiḥ
Dativevruṭṭavatyai vruṭṭavatībhyām vruṭṭavatībhyaḥ
Ablativevruṭṭavatyāḥ vruṭṭavatībhyām vruṭṭavatībhyaḥ
Genitivevruṭṭavatyāḥ vruṭṭavatyoḥ vruṭṭavatīnām
Locativevruṭṭavatyām vruṭṭavatyoḥ vruṭṭavatīṣu

Compound vruṭṭavati - vruṭṭavatī -

Adverb -vruṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria