Conjugation tables of uc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstucyāmi ucyāvaḥ ucyāmaḥ
Seconducyasi ucyathaḥ ucyatha
Thirducyati ucyataḥ ucyanti


MiddleSingularDualPlural
Firstucye ucyāvahe ucyāmahe
Seconducyase ucyethe ucyadhve
Thirducyate ucyete ucyante


Imperfect

ActiveSingularDualPlural
Firstaucyam aucyāva aucyāma
Secondaucyaḥ aucyatam aucyata
Thirdaucyat aucyatām aucyan


MiddleSingularDualPlural
Firstaucye aucyāvahi aucyāmahi
Secondaucyathāḥ aucyethām aucyadhvam
Thirdaucyata aucyetām aucyanta


Optative

ActiveSingularDualPlural
Firstucyeyam ucyeva ucyema
Seconducyeḥ ucyetam ucyeta
Thirducyet ucyetām ucyeyuḥ


MiddleSingularDualPlural
Firstucyeya ucyevahi ucyemahi
Seconducyethāḥ ucyeyāthām ucyedhvam
Thirducyeta ucyeyātām ucyeran


Imperative

ActiveSingularDualPlural
Firstucyāni ucyāva ucyāma
Seconducya ucyatam ucyata
Thirducyatu ucyatām ucyantu


MiddleSingularDualPlural
Firstucyai ucyāvahai ucyāmahai
Seconducyasva ucyethām ucyadhvam
Thirducyatām ucyetām ucyantām


Future

ActiveSingularDualPlural
Firstuciṣyāmi uciṣyāvaḥ uciṣyāmaḥ
Seconduciṣyasi uciṣyathaḥ uciṣyatha
Thirduciṣyati uciṣyataḥ uciṣyanti


MiddleSingularDualPlural
Firstuciṣye uciṣyāvahe uciṣyāmahe
Seconduciṣyase uciṣyethe uciṣyadhve
Thirduciṣyate uciṣyete uciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstucitāsmi ucitāsvaḥ ucitāsmaḥ
Seconducitāsi ucitāsthaḥ ucitāstha
Thirducitā ucitārau ucitāraḥ


Perfect

ActiveSingularDualPlural
Firstuvoca ūciva ūcima
Seconduvocitha ūcathuḥ ūca
Thirduvoca ūcatuḥ ūcuḥ


MiddleSingularDualPlural
Firstūce ūcivahe ūcimahe
Secondūciṣe ūcāthe ūcidhve
Thirdūce ūcāte ūcire


Aorist

ActiveSingularDualPlural
Firstauciṣam auciṣva auciṣma
Secondaucīḥ auciṣṭam auciṣṭa
Thirdaucīt auciṣṭām auciṣuḥ


MiddleSingularDualPlural
Firstauciṣi auciṣvahi auciṣmahi
Secondauciṣṭhāḥ auciṣāthām aucidhvam
Thirdauciṣṭa auciṣātām auciṣata


Injunctive

ActiveSingularDualPlural
Firstociṣam ociṣva ociṣma
Secondocīḥ ociṣṭam ociṣṭa
Thirdocīt ociṣṭām ociṣuḥ


MiddleSingularDualPlural
Firstociṣi ociṣvahi ociṣmahi
Secondociṣṭhāḥ ociṣāthām ocidhvam
Thirdociṣṭa ociṣātām ociṣata


Benedictive

ActiveSingularDualPlural
Firstucyāsam ucyāsva ucyāsma
Seconducyāḥ ucyāstam ucyāsta
Thirducyāt ucyāstām ucyāsuḥ

Participles

Past Passive Participle
ucita m. n. ucitā f.

Past Active Participle
ucitavat m. n. ucitavatī f.

Present Active Participle
ucyat m. n. ucyantī f.

Present Middle Participle
ucyamāna m. n. ucyamānā f.

Future Active Participle
uciṣyat m. n. uciṣyantī f.

Future Middle Participle
uciṣyamāṇa m. n. uciṣyamāṇā f.

Perfect Active Participle
ūcivas m. n. ūcuṣī f.

Perfect Middle Participle
ūcāna m. n. ūcānā f.

Indeclinable forms

Infinitive
ucitum

Absolutive
ocitvā

Absolutive
-ucya

Periphrastic Perfect
ucām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria