तिङन्तावली उच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउच्यति उच्यतः उच्यन्ति
मध्यमउच्यसि उच्यथः उच्यथ
उत्तमउच्यामि उच्यावः उच्यामः


आत्मनेपदेएकद्विबहु
प्रथमउच्यते उच्येते उच्यन्ते
मध्यमउच्यसे उच्येथे उच्यध्वे
उत्तमउच्ये उच्यावहे उच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔच्यत् औच्यताम् औच्यन्
मध्यमऔच्यः औच्यतम् औच्यत
उत्तमऔच्यम् औच्याव औच्याम


आत्मनेपदेएकद्विबहु
प्रथमऔच्यत औच्येताम् औच्यन्त
मध्यमऔच्यथाः औच्येथाम् औच्यध्वम्
उत्तमऔच्ये औच्यावहि औच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउच्येत् उच्येताम् उच्येयुः
मध्यमउच्येः उच्येतम् उच्येत
उत्तमउच्येयम् उच्येव उच्येम


आत्मनेपदेएकद्विबहु
प्रथमउच्येत उच्येयाताम् उच्येरन्
मध्यमउच्येथाः उच्येयाथाम् उच्येध्वम्
उत्तमउच्येय उच्येवहि उच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमउच्यतु उच्यताम् उच्यन्तु
मध्यमउच्य उच्यतम् उच्यत
उत्तमउच्यानि उच्याव उच्याम


आत्मनेपदेएकद्विबहु
प्रथमउच्यताम् उच्येताम् उच्यन्ताम्
मध्यमउच्यस्व उच्येथाम् उच्यध्वम्
उत्तमउच्यै उच्यावहै उच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमउचिष्यति उचिष्यतः उचिष्यन्ति
मध्यमउचिष्यसि उचिष्यथः उचिष्यथ
उत्तमउचिष्यामि उचिष्यावः उचिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमउचिष्यते उचिष्येते उचिष्यन्ते
मध्यमउचिष्यसे उचिष्येथे उचिष्यध्वे
उत्तमउचिष्ये उचिष्यावहे उचिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमउचिता उचितारौ उचितारः
मध्यमउचितासि उचितास्थः उचितास्थ
उत्तमउचितास्मि उचितास्वः उचितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवोच ऊचतुः ऊचुः
मध्यमउवोचिथ ऊचथुः ऊच
उत्तमउवोच ऊचिव ऊचिम


आत्मनेपदेएकद्विबहु
प्रथमऊचे ऊचाते ऊचिरे
मध्यमऊचिषे ऊचाथे ऊचिध्वे
उत्तमऊचे ऊचिवहे ऊचिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमऔचीत् औचिष्टाम् औचिषुः
मध्यमऔचीः औचिष्टम् औचिष्ट
उत्तमऔचिषम् औचिष्व औचिष्म


आत्मनेपदेएकद्विबहु
प्रथमऔचिष्ट औचिषाताम् औचिषत
मध्यमऔचिष्ठाः औचिषाथाम् औचिध्वम्
उत्तमऔचिषि औचिष्वहि औचिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमओचीत् ओचिष्टाम् ओचिषुः
मध्यमओचीः ओचिष्टम् ओचिष्ट
उत्तमओचिषम् ओचिष्व ओचिष्म


आत्मनेपदेएकद्विबहु
प्रथमओचिष्ट ओचिषाताम् ओचिषत
मध्यमओचिष्ठाः ओचिषाथाम् ओचिध्वम्
उत्तमओचिषि ओचिष्वहि ओचिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउच्यात् उच्यास्ताम् उच्यासुः
मध्यमउच्याः उच्यास्तम् उच्यास्त
उत्तमउच्यासम् उच्यास्व उच्यास्म

कृदन्त

क्त
उचित m. n. उचिता f.

क्तवतु
उचितवत् m. n. उचितवती f.

शतृ
उच्यत् m. n. उच्यन्ती f.

शानच्
उच्यमान m. n. उच्यमाना f.

लुडादेश पर
उचिष्यत् m. n. उचिष्यन्ती f.

लुडादेश आत्म
उचिष्यमाण m. n. उचिष्यमाणा f.

लिडादेश पर
ऊचिवस् m. n. ऊचुषी f.

लिडादेश आत्म
ऊचान m. n. ऊचाना f.

अव्यय

तुमुन्
उचितुम्

क्त्वा
ओचित्वा

ल्यप्
॰उच्य

लिट्
उचाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria