Declension table of ?ucitavatī

Deva

FeminineSingularDualPlural
Nominativeucitavatī ucitavatyau ucitavatyaḥ
Vocativeucitavati ucitavatyau ucitavatyaḥ
Accusativeucitavatīm ucitavatyau ucitavatīḥ
Instrumentalucitavatyā ucitavatībhyām ucitavatībhiḥ
Dativeucitavatyai ucitavatībhyām ucitavatībhyaḥ
Ablativeucitavatyāḥ ucitavatībhyām ucitavatībhyaḥ
Genitiveucitavatyāḥ ucitavatyoḥ ucitavatīnām
Locativeucitavatyām ucitavatyoḥ ucitavatīṣu

Compound ucitavati - ucitavatī -

Adverb -ucitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria